________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [२६], -------------- मूलं [९०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्राक
[९०]
दीप अनुक्रम [२९४]
प्रत्येकशरीरिणस्तु भूयांसः सातवेदकाः स्तोका असातवेदिनः, ततः स्तोकाः सातवेदकाः तेभ्योऽसातवेदकाः ३ अल्पया: मल- सङ्ख्येयगुणाः । तथा सर्वस्तोका इन्द्रियोपयुक्ताः तेभ्यो नोइन्द्रियोपयुक्ताः सङ्ख्येयगुणाः, इन्द्रियोपयोगो हि प्रत्यु
बहुत्वपदे यवृत्ती.
त्पन्नकालविषयः ततस्तदुपयोगकालस्य स्तोकत्वात् पृच्छासमये स्तोका अवाप्यन्ते, यदा तु तमेवार्थमिन्द्रियेण दृष्ट्वा आयुर्वेविचारयत्योघसज्ञयाऽपि तदा नोइन्द्रियोपयुक्तः स व्यपदिश्यते ततो नोइन्द्रियोपयोगस्यातीतानागतकालविष
न्धकाच
ल्प.सू.९० यतया बहुकालत्वात् सङ्ख्येयगुणा नोइन्द्रियोपयुक्ताः । तथा सर्वस्तोका अनाकारोपयुक्ताः, अनाकारोपयोगकालस्य सस्तोकत्वात् , साकारोपयुक्ताः सङ्ख्ययगुणाः, अनाकारोपयोगकालात् साकारोपयोगकालस्य सङ्ख्ययगुणत्वात् ॥
इदानी समुदायगतं सूत्रोक्तमल्पबहुत्वं भाव्यते-सर्वस्तोका जीवा आयुःकर्मणो बन्धकाः, आयुर्वन्धकालस प्रति|नियतत्वात् , तेभ्योऽपर्याप्ताः सङ्ख्येयगुणाः, यस्मादपर्याप्ता अनुभूयमानभवत्रिभागाद्यवशेषायुषः पारभविकमायुर्षअन्ति ततो द्वी त्रिभागावबन्धकाल एको बन्धकाल इति बन्धकालादवन्धकालः सङ्ख्ययगुणः तेन सवयगुणा | एवापर्याप्ता आयुर्वन्धकेभ्यः, तेभ्योऽपर्याप्सेभ्य सुप्ताः समवेयगुणाः, यस्मादपर्यासेषु पर्यासेषु च सुप्ता लभ्यन्ते, पर्यासाश्चापोंसेभ्यः सोयगुणा इत्यपर्याप्तेभ्यः सुप्ताः सोयगुणाः, तेभ्यः समवहताः सोयगुणाः, बहूनां पर्या-1 सेष्वपर्याप्तेषु मारणान्तिकसमुद्घातेन समवहतानां सदा लभ्यमानत्वात् , तेभ्यः सातवेदकाः सञ्जयगुणाः, आयुबन्धकापर्याससुसेष्वपि सातवेदकानां लभ्यमानत्वात् , तेभ्य इन्द्रियोपयुक्ताः सधेयगुणाः, असातवेदकानामपि
॥१५6॥
~316~