SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], ------------- उद्देशक: [-], -------------- दारं [२५], ------------ मूलं [८७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [८७]] दीप अनुक्रम [२९१] नीयं । पञ्चेन्द्रियपर्याससूत्रमिदम्-'खेत्ताणुवाएणं' इत्यादि, क्षेत्रानुपातेन चिन्यमानाः पञ्चेन्द्रियाः पर्याप्ताः सर्वस्तोका ऊलोके, प्रायो वैमानिकानामेव तत्र भावात् , तेभ्य ऊईलोकतिर्यग्लोके प्रतरद्वयरूपेऽसङ्ख्येयगुणाः, विवक्षि-18 तप्रतरद्वयप्रत्यासन्नज्योतिष्काणां तदध्यासितक्षेत्राश्रितव्यन्तरतिर्यक्पञ्चेन्द्रियाणां वैमानिकव्यन्तरज्योतिष्कविद्याधर-18 चारणमुनितिर्यक्पश्चेन्द्रियाणामु लोके तिर्यग्लोके च गमनागमने कुर्वतामधिकृतप्रतरद्वयसंस्पर्शात्, तेभ्यत्रैलोक्ये-| त्रैलोक्यसंस्पर्शिनः सोयगुणाः, कथमिति चेत्, उच्यते, यतो ये भवनपतिभ्यन्तरज्योतिष्कवैमानिकाः विद्याधरा वाऽधोलोकस्थाः कृतवैक्रियसमुद्घातास्तथाविधप्रयल विशेषादूर्वलोके विक्षिसात्मप्रदेशदण्डास्ते त्रीनपि लोकान् स्पृशन्ति इति सोयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतरद्वयरूपे सोयगुणाः, बहवो हि व्यन्तराः खस्थानप्र-II स्यासन्नतया भवनपतयस्तिर्यग्लोके ऊर्द्धलोके या व्यन्तरज्योतिष्कवैमानिका देवा अधोलौकिकग्रामेषु समवसरणादौ अधोलोके क्रीडादिनिमित्तं च गमनागमनकरणतः तथा समुद्रेषु केचित्तिर्यक्पञ्चेन्द्रियाः खस्थानप्रत्यासन्नतया अपरे । तदध्यासितक्षेत्राश्रिततया यथोक्तं प्रतरद्वयं स्पृशन्ति ततः सोयगुणाः, तेभ्योऽधोलोके सोयगुणाः, नैरयिकाणां भवनपतीनां च तत्रावस्थानात्, तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, तिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्काणामवस्थानात्। तदेवमुक्तं पञ्चेन्द्रियाणामल्पबहुत्वम् , इदानीमेकेन्द्रियभेदानां पृथिवीकायिकादीनां पञ्चानामौधिकपर्याप्तापर्यासभेदेन प्रत्येकं त्रीणि त्रीण्यल्पबहुत्वान्याह Runciurary.orm ~311~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy