SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) ------- उद्देशक: [-1, -------------- दारं [२५], -------------- मूलं [८७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना प्रत याःमल-18 सूत्रांक [८७]] य० वृत्ती. ॥१५॥ sececeneseseeeeeeeer दीप अनुक्रम [२९१] संखिजगुणा अहोलोए संखिज्जगुणा तिरियलोए असंखिजगुणा | खित्ताणुवाएणं सत्वत्थोवा पंचिंदिया अपनत्तया तेलोके | ३ अल्पउडलोयतिरियलोए संखेजगुणा अहोलोयतिरियलोए संखिजगुणा उड्डलोए संखिजगुणा अहोलोए संखिजगुणा तिरिय बहुत्वपदे लोए असंखिजगुणा । खित्ताणुवाएणं सबथोवा पंचिंदिया पजत्ता उडलोए उडलोयतिरियलोए असंखिजगुणा तेलुके क्षेत्रानु संखिजगुणा अहोलोयतिरियलोए संखिजगुणा अहोलोए संखिज्जगुणा तिरियलोए असंखिजगुणा (मू०८७) पञ्चेन्द्रिक्षेत्रानुपातेन चिन्त्यमानाः पञ्चेन्द्रियाः सर्वस्तोकाखैलोक्ये-त्रैलोक्यसंस्पर्शिनः, यतो येऽधोलोकार्द्वलोके | याल्प. ऊलोकाद्वाऽधोलोके शेषकायाः पश्चेन्द्रियायुरनुभवन्त ईलिकागल्या समुत्पद्यन्ते ये च पञ्चेन्द्रिया ऊर्द्धलोकादधो सूत्र.८७ लोके अधोलोकादूर्द्धलोके शेषकायत्वेन पञ्चेन्द्रियत्वेन वोत्पित्सवः कृतमारणान्तिकसमुद्घाताः समुपातपशाचो-11 त्पत्तिदेशं यावत् विक्षिप्तात्मप्रदेशदण्डाः पञ्चेन्द्रियायुरद्याप्यनुभवन्ति ते त्रैलोक्यसंस्पर्शिनः ते चाल्पे इति सर्वस्तोकाः, तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्वयरूपे असोयगुणाः, प्रभूततराणामुपपातेन समुद्घातेन वा यथोक्तप्रतरद्वयसंस्पर्शसंभवात् , तेभ्योऽधोलोकतिर्यग्लोके सङ्ख्येयगुणाः, अतिप्रभूततराणामुपपातसमुद्घाताभ्यामधोलोकतिर्यग्लोकसञ्जप्रतरद्वयसंस्पर्शभावात्, तेभ्य ऊर्द्धलोके समवेयगुणाः, वैमानिकानामवस्थानभावात् , तेभ्योऽधोलोके ॥१५३॥ सङ्ख्येयगुणाः, वैमानिकदेवेभ्यः सोयगुणानां नैरयिकाणां तत्र भावात् , तेभ्यस्तिर्यग्लोकेऽसङ्ख्येयगुणाः, संमूछिमजलचरखचरादीनां व्यन्तरज्योतिष्काणां संमूछिममनुष्याणां तत्र भावात् । एवं पञ्चेन्द्रियापर्याप्तसूत्रमपि भाव ~310 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy