SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) --------- उद्देशक: [-], --------------- दारं [२५], -------------- मूलं [८४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत प्रज्ञापना- या: मलयवृत्ती. विशेषेण सूत्रांक [८४] ॥१५॥ दीप अनुक्रम [२८८] ernerseseeseiserseasesesएटा द्वयरूपे असोयगुणाः, तद्धि बहूनां व्यन्तराणां खस्थानं ततस्तत्संस्पर्शिनो वहब इत्यसङ्ख्येयगुणाः, अधोलोके सलये- अल्प| यगुणाः, अधोलौकिकामेषु तेषां स्वस्थानभावात् बहूनामधोलोके क्रीडार्थ गमनभावात् , तेभ्यस्तिर्यग्लोके सङ्ग्येय- बहुत्वपदे गुणाः, तिर्यग्लोकस्य तेषां स्वस्थानत्वात्। एवं व्यन्तरदेवीविषयमप्यल्पबहुत्वं वक्तव्यं । सम्प्रति ज्योतिष्कविषयमल्पब देवानामहुत्वमाह-क्षेत्रानुपातेन चिन्त्यमाना ज्योतिष्काः सर्यस्तोका ऊर्द्धलोके, केषाश्चिदेव मन्दरे तीर्थकरजन्ममहोत्सव ल्प.सू.८४ निमित्तमजनदधिमुखेष्यष्टाहिकानिमित्तं च परेषां केपाश्चिन्मन्दरादिषु क्रीडानिमित्तं गमनसंभवात् , तेभ्य ऊईलोकतिर्यग्लोके प्रतरद्वयरूपे असोयगुणाः, तद्धि प्रतरद्वयं केचित् स्वस्थानस्थिता अपि स्पृशन्ति, प्रत्यासन्नत्वात् , अपरे पैक्रियसमुद्घातसमवहताः, अन्ये ऊर्द्धलोकगमनागमनभावतः, ततोऽधिकृतप्रतरदयस्पर्शिनः पूर्वोक्तभ्योऽ|सोयगुणाः, तेभ्यसैलोक्ये त्रैलोक्यसंस्पर्शिनः सहयगुणाः, ये हि ज्योतिष्कास्तथाविधतीव्रप्रयल क्रियसमुद्घा| तेन समवहतास्त्रीनपि लोकान् खप्रदेशः स्पृशन्ति ते स्वभावतोऽप्यतिबहव इति पूर्वोक्तभ्यः सवेयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतरद्वये वर्तमाना असोयगुणाः, यतो बहवोऽधोलौकिकग्रामेषु समवसरणादिनिमित्तमधोलोके क्रीडानिमित्तं गमनागमनभावतो बहवचाधोलोकात् ज्योतिष्कप समुत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति, ॥१५०॥ ततो घटन्ते पूर्वोक्तभ्योऽसोयगुणाः, तेभ्यः सोयगुणा अधोलोके, बहूनामधोलोके क्रीडानिमित्तमधोलीकिक-TRI ग्रामेषु समवसरणादिषु चिरकालावस्थानात् , तेभ्योऽसोयगुणास्तिर्यग्लोके, तिर्यग्लोकस्य तेषां स्वस्थानत्वात् । एवं ~ 304 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy