SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], ------------- उद्देशक: [-], -------------- दारं [२५], -------------- मूलं [८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [८४] दीप अनुक्रम [२८८] प्रतरद्वयं स्पृशन्ति ततः प्रागुक्तेभ्योऽसङ्ख्येयगुणाः, तेभ्यस्बैलोक्ये-त्रैलोक्यसंस्पर्शिनः सङ्ख्येयगुणाः, यतो ये ऊर्द्धलोके तिर्यक्पञ्चेन्द्रिया भवनपतित्वेनोत्पत्तुकामा ये च खस्थाने वैक्रियसमुद्घातेन मारणान्तिकप्रथमसमुद्घातेन वा तथाविधतीव्रप्रयत्नविशेषेण समवहतास्ते त्रैलोक्यसंस्पर्शिन इति सक्येयगुणाः, परस्थानसमवहतेभ्यः खस्थानसमवहतानां सङ्ग्येयगुणत्वात् , तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसज्ञे प्रतरद्वयेऽसङ्ख्येयगुणाः, स्वस्थानप्रसासन्नतया तिर्यग्लोके गमनागमनभावतः खस्थानस्थितक्रोधादिसमुद्घातगमनतश्च बहूनां यथोक्तप्रतरद्वयसंस्पर्शभावात् , तेभ्यस्तिर्यग्लोकेऽसोयगुणाः, समवसरणादौ वन्दननिमित्तं द्वीपेषु च रमणीयेषु क्रीडानिमित्तमागमनसं-IN भवात् आगतानां च चिरकालमप्यवस्थानात्, तेभ्योऽधोलोकेऽसोयगुणाः, भवनवासिनामधोलोकस्य स्वस्थान-M त्वात् । एवं भवनवासिदेवीगतमप्यल्पबहुत्वं भावनीयं । सम्प्रति व्यन्तरगतमल्पबहुत्वमाह-क्षेत्रानुपातेन चिन्त्य-15 माना व्यन्तराः सर्वस्तोका ऊईलोके, कतिपयानामेव पण्डकवनादौ तेषां भावात् , तेभ्य ऊर्द्धलोकतिर्यग्लोके प्रतरद्वयरूपेऽसयेयगुणाः, केषांचित् स्वस्थानान्तर्वर्णितया अपरेषां स्वस्थानप्रत्यासन्नतया अन्येषां बहूनां मन्दरादिषु | गमनागमनभावतो यथोक्तप्रतरद्वयसंस्पर्शात् , तेषां समुदायेन चिन्त्यमानानामतिबदुत्वभावात् , तेभ्यस्खैलोक्ये सङ्ख्येयगुणाः, यतो लोकत्रयवर्त्तिनोऽपि व्यन्तरास्तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तस्त्रीनपि लोकानात्मप्रदेशैः स्पृशन्ति, ते च प्रागुक्तेभ्योऽतिबहव इति सङ्ख्येयगुणाः, तेभ्योऽधोलोकतिर्यग्लोके प्रतर Celeseलरक ~303~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy