SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) --------- उद्देशक: [-], --------------- दारं [२५], -------------- मूलं [८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक [८४] दीप अनुक्रम [२८८] अज्ञापना क्षेत्रानुपातेन भवनवासिनो देवाश्चिन्त्यमानाः सर्वस्तोका ऊर्बलोके, तथाहि-केषाञ्चित्सौधर्मादिष्वपि कल्पेषु अल्पया: मल पूर्वसंगतिकनिश्रया गमनं भवति, केषाश्चिन्मन्दरे तीर्थकरजन्ममहिमानिमित्तमञ्जनदधिमुखेष्वष्टाहिकानिमित्तमप- बहुत्वपदे यवृत्ती. रेषां मन्दरादिषु क्रीडानिमित्तं गमनमेते च सर्वेऽपि खल्पा इति सर्वस्तोका ऊर्द्धलोके, तेभ्य ऊर्द्धलोकतिर्यग्लोक-18 विशेषेण सम्झे प्रतरद्वये असोयगुणाः, कथमिति चेत् ?, उच्यते, इह तिर्यग्लोकस्था बैंक्रियसमुद्घातेन समवहता ऊर्द्ध॥१४९॥ देवानामलोकं तिर्यग्लोकं च स्पृशन्ति तथा ये तिर्यग्लोकस्था एव मारणान्तिकसमुद्घातेन समवहता ऊर्द्धलोके सौधर्मा ल्प.सू.८४ दिषु देवलोकेषु बादरपर्याप्तपृथिवीकायिकतया बादरपर्याप्ताप्कायिकतया बादरपर्याप्तप्रत्येकवनस्पतिकायिकतया च । शुभपु मणिविधानादिषु स्थानेषूत्पनुकामा अद्यापि खभवायुः प्रतिसंवेदयमानाः, न पारभविकं पृथिवीकायिकाद्यायुः, द्विविधा हि मारणान्तिकसमुद्घातसमवहता:-केचित्पारभविकमायुः प्रतिसंवेदयन्ते केचिन्नेति, तथा चोक्तं प्रज्ञसी-"जीये णं भंते ! मारणंतियसमुग्धाएणं समोहए समोहणित्ता जे भविए मंदरस्स पवयस्स पुरच्छि-1 मे णं वायरपुढविकाइयत्ताए उववजित्तए से णं भंते ! किं तत्वगए उववजेजा उयाहु पडिनियत्तित्ता उववजह IN गोयमा ! अत्गइए तत्थगए चेव उववजह अत्यंगइए ततो पडिनियत्तित्ता दोचंपि मारणतियसमुग्घाएणं समो- १४९॥ शाहणति, समोहणित्ता तओ पच्छा उववज्जइ" इति, खभवायुःप्रतिसंवेदनाच ते भवनवासिन एव लभ्यन्ते, ते इत्थंभूता उत्पत्तिदेशे विक्षिप्तात्मप्रदेशदण्डाः तथोड़लोके गमनागमनतस्तत्प्रतरद्वयप्रत्यासन्नक्रीडास्थानतश्च यथोक्तं ~302~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy