SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं वृत्ति:) पदं [३], ---. --.-- उद्देशक: [-], -------------- दारं [२५], -------------- मूलं [८३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [८३] मज्ञापनाया: मलय.वृत्तौ. ॥१४८॥ दीप अनुक्रम [२८७]] यंग्लोके-ऊईलोकतिर्यग्लोकसब्जे प्रतरद्वयेऽसयेयगुणाः, तद्धि ज्योतिष्काणा प्रत्यासन्नमिति स्वस्थानं, तथा भव-1| ३ अल्पनपतिव्यन्तरज्योतिष्का मन्दरादौ सौधर्मादिकल्पगताः खस्थाने गमागमेन तथा ये सौधादिषु देवत्वेनोत्पित्सवो बहुत्वपदे देवायुः प्रतिसंवेदयमानाः खोत्पचिदेशमभिगच्छन्ति ते यथोक्तं प्रतरद्वयं स्पृशन्ति ततः सामस्त्येन यथोक्तप्रतरद्वय-| गत्यपेक्षसंस्पर्शिनः परिभाग्यमाना अतिवहब इति पूर्वोक्तभ्योऽसोयगुणाः, तेभ्यस्त्रैलोक्यसंस्पर्शिनः सोयगुणाः, यतो।। याऽल्प. भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाः तथाविधप्रयत्नविशेषवशतो वैक्रियसमुद्घातेन समवहताः सन्तः त्रीनपि। सूत्रं. ८३ लोकान् स्पृशन्ति ते चेत्थं समवहताः प्रागुक्तप्रतरद्वयस्पर्शिभ्यः सत्येयगुणाः केवलवेदसोपलभ्यन्ते इति सक्येय-121 गुणाः, तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसजे प्रतरद्वये वर्तमानाः सोयगुणाः, तद्धि प्रतरद्विका भवनपतिव्यन्तरदेवानां प्रत्यासन्नतया खस्थान तथा बहवो भवनपतयः खमवनस्थाः तिर्यग्लोकगमागमेम तथोद्वत्तमानाः तथा क्रियसमुद्घातेन समवहतास्तथा तिर्यग्लोकवर्त्तिनस्तिर्यपञ्चेन्द्रियमनुष्या वा भवनपतित्वेनोत्पद्यमाना भवनपत्यायुरनुभवन्तो यथोक्तप्रतरद्वयसंस्पर्शिनोऽतिबहव इति सङ्ग्येयगुणाः, तेभ्योऽधोलोके सोयगुणाः, भवनपतीनां स्वस्थानमितिकृत्वा, तेभ्यस्तिर्यग्लोके सोयगुणाः, ज्योतिष्कव्यन्तराणां स्वस्थानत्वात् । अधुना देवी-1॥१४८॥ रधिकृत्याल्पबहुत्वमाह-'खेत्ताणुवाएणं' इत्यादि, सर्व देवसूत्रमिवाविशेषेण भावनीयं । तदेवमुकं देवविषयमीपिकमल्पबहुत्वम् , इदानीं भवनपत्यादिविशेषविषयं प्रतिपिपादयिषुः प्रथमतो भवनपतिविषयमाह ~300~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy