________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ....---- उद्देशकः [-], ---------------- दारं [-1, --- --- मूल [...४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
त्र
प्रत
प्रज्ञापना
मलय. वृत्ती .
सूत्राक
[४]
॥१२॥
दीप
पजयस्तिर्यक् स्थाप्यन्ते-नग र, युग्मप्रदेशं प्रतरायतं पट्परमाण्यात्मकं षट्प्रदेशावगाढंच, तत्र त्रिप्र
१ प्रज्ञापदेशं पतिद्वयं स्थाप्यते,००० स्थापना-TAT , ओजःप्रदेश घनायतं पञ्चचत्वारिंशत्-1॥ नापदे रूपरमाण्वात्मकं तावत्-0000 प्रदेशाव
-गाढं च, तत्र पूर्वोक्तस्यैव प्रतरायतस्य पञ्च- प्यजीवप्रदशप्रदेशात्मकस्याध उपरि तथैव पञ्चदश परमाणवः स्थाप्यन्त युग्मप्रदश घनायत द्वादश
ज्ञा.(सू.४) परमाण्वात्मकं द्वादशप्रदेशावगाढंच, तत्र प्रागुक्तस्य षट्प्रदेशस्य प्रतरायतस्योपरि तथैव तावन्तः परमाणवः स्था-IN प्यन्ते ॥ प्रतरपरिमण्डलं विंशतिपरमाण्वात्मकं विंशतिप्रदेशावगाढंच, तचैवं-प्राच्यादिषु चतसृषु दिक्षु प्रत्येक चत्वारश्चत्वारोऽणवः स्थाप्यन्ते, विदिक्षु च प्रत्येकमेकैकोऽणुः स्थाप्यते, घनपरिमण्डलं चत्वारिंशत्प्रदेशावगाढं | चत्वारिंशत्परमाण्वात्मकं च, तत्र तस्या एवं विंशतरुपरि तथैवान्या विंशतिरवस्थाप्यते ३५॥ इत्थं चैषां प्ररूपणमि-IN तोऽपि न्यूनप्रदेशतायां यथोक्तसंस्थानाभावात् , एतत्सङ्घाहिकाश्चेमा उत्तराध्ययननियुक्तिगाथा:-"परिमण्डले य बढे तसे चउरंस आयए चेव । घणपयर पढमबजं ओजपएसे य जुम्मे य ॥१॥ पञ्चगवारसगं खलु सत्तगवत्तीसगं च। चट्टम्मि । तिय छकपणगतीसा चत्तारि य होन्ति तंसम्मि॥२॥ नव चेव तहा चउरो सत्तावीसा य अट्ट चउरंसे।
१ परिमण्डलं च वृत्तं व्यत्रं चतुरसमायतं चैव । धनपतरौ प्रथमवर्जेषु ओजःप्रदेशानि युग्मानि च ॥१॥ पञ्चकं द्वादशकं खलु सप्तक द्वात्रिंशच वृत्ते । त्रिकं पटु पञ्चविंशत् चत्वारश्च भवन्ति व्यस्रे ॥२॥ नव चैव तथा चत्वारः सप्तविंशतिवाष्टी चतुरक्ष।
अनुक्रम [१३]
~ 28~