SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ....---- उद्देशकः [-], ---------------- दारं [-1, --- --- मूल [...४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: त्र प्रत प्रज्ञापना मलय. वृत्ती . सूत्राक [४] ॥१२॥ दीप पजयस्तिर्यक् स्थाप्यन्ते-नग र, युग्मप्रदेशं प्रतरायतं पट्परमाण्यात्मकं षट्प्रदेशावगाढंच, तत्र त्रिप्र १ प्रज्ञापदेशं पतिद्वयं स्थाप्यते,००० स्थापना-TAT , ओजःप्रदेश घनायतं पञ्चचत्वारिंशत्-1॥ नापदे रूपरमाण्वात्मकं तावत्-0000 प्रदेशाव -गाढं च, तत्र पूर्वोक्तस्यैव प्रतरायतस्य पञ्च- प्यजीवप्रदशप्रदेशात्मकस्याध उपरि तथैव पञ्चदश परमाणवः स्थाप्यन्त युग्मप्रदश घनायत द्वादश ज्ञा.(सू.४) परमाण्वात्मकं द्वादशप्रदेशावगाढंच, तत्र प्रागुक्तस्य षट्प्रदेशस्य प्रतरायतस्योपरि तथैव तावन्तः परमाणवः स्था-IN प्यन्ते ॥ प्रतरपरिमण्डलं विंशतिपरमाण्वात्मकं विंशतिप्रदेशावगाढंच, तचैवं-प्राच्यादिषु चतसृषु दिक्षु प्रत्येक चत्वारश्चत्वारोऽणवः स्थाप्यन्ते, विदिक्षु च प्रत्येकमेकैकोऽणुः स्थाप्यते, घनपरिमण्डलं चत्वारिंशत्प्रदेशावगाढं | चत्वारिंशत्परमाण्वात्मकं च, तत्र तस्या एवं विंशतरुपरि तथैवान्या विंशतिरवस्थाप्यते ३५॥ इत्थं चैषां प्ररूपणमि-IN तोऽपि न्यूनप्रदेशतायां यथोक्तसंस्थानाभावात् , एतत्सङ्घाहिकाश्चेमा उत्तराध्ययननियुक्तिगाथा:-"परिमण्डले य बढे तसे चउरंस आयए चेव । घणपयर पढमबजं ओजपएसे य जुम्मे य ॥१॥ पञ्चगवारसगं खलु सत्तगवत्तीसगं च। चट्टम्मि । तिय छकपणगतीसा चत्तारि य होन्ति तंसम्मि॥२॥ नव चेव तहा चउरो सत्तावीसा य अट्ट चउरंसे। १ परिमण्डलं च वृत्तं व्यत्रं चतुरसमायतं चैव । धनपतरौ प्रथमवर्जेषु ओजःप्रदेशानि युग्मानि च ॥१॥ पञ्चकं द्वादशकं खलु सप्तक द्वात्रिंशच वृत्ते । त्रिकं पटु पञ्चविंशत् चत्वारश्च भवन्ति व्यस्रे ॥२॥ नव चैव तथा चत्वारः सप्तविंशतिवाष्टी चतुरक्ष। अनुक्रम [१३] ~ 28~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy