SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१]. ---------. ..-- उद्देशक: -1, ------------------ दारं [-], ... ........-- मूलं [...४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्राक (४) ॥ तिगद्गपचरसेव य छन्चेव य आयए होन्ति॥३॥पणयाला वारसगं तह चेव य आययम्मि सण्ठाणे । वीसा पत्तालीसा SI परिमण्डलए य सण्ठाणे ॥४॥" इत्यादि । सम्प्रत्येतेषामेव वर्णादीनां परस्परं संवेधमाह। जे वण्णओ कालवण्णपरिणता ते गन्धओ सुम्भिगन्धपरिणतावि दुन्भिगन्धपरिणतावि रसओ तित्तरसपरिणयावि कडयरसपरिणयावि कसायरसपरिणयावि अम्बिलरसपरिणयावि महुररसपरिणयाचि फासओ कक्खडफासपरिणयावि भउयफासपरिणयावि गुरुयफासपरिणयावि लहुयफासपरिणयावि सीयफासपरिणयावि उसिणफासपरिणयावि सिद्धफासपरिणयावि लुक्खफास-1 परिणयावि सण्ठाणओ परिमण्डलसण्ठाणपरिणतावि चट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयावि चउरंससण्ठाणपरिणयावि आयतसण्ठाणपरिणयावि २०, जे वण्णओ नीलवण्णपरिणता ते गन्धओ सुब्भिगन्धपरिणयावि दुन्भिगन्धपरिणयावि रसओ |तित्तरसपरिणयावि कडयरसपरिणतावि कसायरसपरिणताबि अम्बिलरसपरिणतावि महुररसपरिणतावि फासओ कक्खडफास-IN परिणतावि मउयफासपरिणतावि गुरुयफासपरिणतावि लहुयफासपरिणतावि सीतफासपरिणतावि उसिणफासपरिणतावि निद्धफासपरिणतावि लुक्खफासपरिणतावि सण्ठाणओ परिमण्डलसण्ठाणपरिणतावि बट्टसण्ठाणपरिणयावि तंससण्ठाणपरिणयापि चउरंससण्ठाणपरिणयावि आयतसण्ठाणपरिणयावि २०, जे वण्णाओ लोहियवण्णपरिणया ते गन्धओ सुब्भिगन्धपरिणयावि दुब्भि| त्रिकं द्विकं पञ्चदशैव च षटू चैवायते भवन्ति ॥३॥ पञ्चचत्वारिंशत् द्वादशक तथा चैव चायते भवन्ति । विंशतिश्चत्वारिंशत् परिमण्डले च संस्थाने ॥४॥ दीप अनुक्रम [१३] 999 .३ N arary ou ~29~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy