________________
आगम
(१५)
प्रत
सूत्रांक
[४]
दीप
अनुक्रम
[१३]
पदं [१],
मुनि दीपरत्नसागरेण संकलित..
Education h
०
०००
एते मीलिताः पञ्चत्रिंशद्भवन्ति युग्मप्रदेशं घनत्र्यखं चतुष्परमाण्वात्मकं चतुष्प्रदेशावगाढं च प्रतरज्यखस्यैव त्रिप्रदेशात्मकस्य सम्बन्धिन एकस्याणोरुपर्ये कोऽणुः स्थाप्यते, ततो मीलिताश्च त्वा भवन्ति २ ॥ ओजः प्रदेशं प्रतरचतुरस्रं नवपरमाण्वात्मकं नवप्रदेशावगाढं च तत्र तिर्यग् निरन्तरं त्रिप्रदेशास्तिस्रः पङ्कयः स्थाप्यन्ते, स्थापना13 युग्मप्रदेशं प्रतरचतुरस्त्रं चतुष्परमाण्वात्मकं चतुष्प्रदेशावगाढं च तत्र तिर्यग द्विप्रदेशे द्वे पडी स्थाप्येते, 11⁄2, ओजःप्रदेशं घनचतुरस्त्रं सप्तविंशतिपरमाण्वात्मकं सप्तविंशतिप्रदेशा ० ० वगाढं च तत्र नवप्रदेशात्मकस्यैव पूर्वोक्तस्य प्रतरस्याध उपरि च नव नव प्रदेशाः स्थाप्यन्ते, ० ० ० ततः सप्तविंशतिप्रदेशात्मकमोजः प्रदेशं धनचतुरस्रं भवति है, अस्यैव युग्मप्रदेशं धनचतुरस्रमष्टपरमाण्वात्मक| मष्टप्रदेशावगाढं च, तचैवं चतुष्पदेशात्मकस्य पूर्वोक्तस्य प्रतरस्योपरि चत्वारोऽन्ये परमाणवः स्थाप्यन्ते ३ || ओजःप्रदेशं श्रेण्यायतं त्रिपरमाणु त्रिप्रदेशावगाढं च तत्र तिर्यग् निरन्तरं त्रयः स्थाप्यन्ते, युग्मप्रदेशं श्रेण्यायतं द्विपरमाणु द्विप्रदेशावगाढं च, तथैवाणुद्वयं स्थाप्यते न, ओजःप्रदेशं प्रतरायतं पञ्चदशपरमाण्वात्मकं पञ्चदशप्रदेशावगाढं च तत्र पञ्चप्रदेशात्मिकास्तिस्रः
०
०
०
०
०
०
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
दारं [-], ---
उद्देशक: [-], मूलं [...४] ...आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः
०
०
०
०
For Parts Only
~ 27~