SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशकः [-], -------------- दारं [२२], -------------- मूलं [७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुनाक [७९] दीप अनुक्रम [२८३] प्रज्ञापना- संभवात, तथा क्षेत्रतोऽप्ययं परमाणुरमुष्मिनाकाशप्रदेशे अमुष्मिन् कालेऽवगाहिष्यते इत्येवमनन्ता एकस्य परमा-18 ३ अल्पयामल णो विनः संयोगाः, यथैकस्य परमाणोस्तथा सर्वेषां परमाणूनां, तथा द्विप्रदेशकादीनामपि स्कन्धानामनन्तप्रदेश- बहुत्वपदे य० वृत्तौ. स्कन्धपर्यन्तानां प्रत्येकं तत्तदेकप्रदेशाधवगाहभेदतो भिन्नभिन्नकाला अनन्ता भाविनः संयोगाः, तथा कालतो-18 अस्तिका प्ययं परमाणुरमुष्मिनाकाशप्रदेशे एकसमयस्थितिको द्विसमयस्थितिक इत्येवमेकस्यापि परमाणोरेकस्मिनाकाशप्रदे-13 यद्वारं ॥१४॥ शेऽसोया भाथिनः संयोगाः एवं सर्वेष्वपि आकाशप्रदेशेषु प्रसेकमसमषेया भाविनः संयोगाः ततो भूयो भूयस्तेष्वा सूत्रं. ७९ काशप्रदेशेषु परावृत्ती कालस्यानन्तत्वादनन्ताः कालतो भाविनः संयोगाः, यथा चैकस्य परमाणोस्तथा सर्वेषां परमाणूनां सर्वेषां च प्रत्येकं द्विप्रदेशिकादीनां स्कन्धानां, तथा भावतोऽप्ययं परमाणुरमुष्मिन् काले एकगुणकालको भवतीत्येवमेकस्यापि परमाणोभिन्नभिन्नकाला अनन्ताः संयोगाः, यथा चैकस्य परमाणोस्तथा सर्वेपी परमाणूनां सर्वे-10 Nषां च द्विप्रदेशिकादीनां स्कन्धानां पृथक् पृथक अनन्ता भावतः पुरस्कृतसंयोगाः, तदेवमेकस्यापि परमाणोद्रव्य क्षेत्रकालभावविशेषसम्बन्धयशादनन्ता भाविनः समया उपलब्धाः, यथैकस्य परमाणोतथा सर्वेपां परमाणूनां सर्वेषां । च प्रत्येकं द्विप्रदेशिका(दी)नां स्कन्धानां, न चैतत् परिणामिकालवस्तुव्यतिरेके परिणामिपुद्गलास्तिकायादिन्यतिरेके ॥१४॥ चोपपद्यते, ततः सर्वमिदं तात्त्विकमवसेयं, उक्तं च--"संयोगपुरस्कारश्च नाम भाविनि हि युज्यते काले। न हि संयोगपुरस्कारो बसतां केषांचिदुपपन्नः॥१॥” इति, यथा च सर्वेषां परमाणूनां सर्वेषां च द्विप्रदेशिकादीनां स्कन्धानां Mara ~ 286~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy