SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६२] दीप अनुक्रम [२६६] Je Eticatio “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) दारं [४], पदं [३], मुनि दीपरत्नसागरेण संकलित.. तृतीय-पदे (०५) "योग" द्वारम् आरब्धः उद्देशक: [-], मूलं [६२] .. आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः | तेभ्यः सामान्यतो वादराः पर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजः कायिकादीनामपि तत्र प्रक्षेपात् तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असश्वेयगुणाः, एकैकपर्यासवादर निगोदनिश्रया असङ्ख्येयानां बादरनिगोदापर्याप्तानामुत्पादात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, वादरतेजः कायिकादीनामप्यपर्यासाना तत्र प्रक्षेपात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असश्वेयगुणाः, वादरनिगोदेभ्यः सूक्ष्मनिगोदानामपर्यासानामप्यसश्येयगुणत्वात्, ततः सामान्यतः सूक्ष्मा२) पर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्म वनस्पतिकायिकापर्याप्तेभ्यो हि सूक्ष्मवनस्पतिकायिकपर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्मेबोघतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्ख्येयगुणत्वात् ततः सूक्ष्मापर्यासेभ्योऽपि सत्येयगुणाः, विशेषाधिकत्वस्य सङ्ख्येयगुणॐ त्वबाधनायोगात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, ततः सामान्यतः सूक्ष्माः पर्याप्तापर्यासविशेषणरहिता विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् । गतं सूक्ष्मवादरसमुदायगतं पञ्चममल्पबहुत्वं तद्गतौ समर्थितानि पञ्चदशापि सूत्राणीति ॥ गतं कायद्वारम् इदानीं योगद्वारमाह एएसि णं भन्ते ! जीवाणं सयोगीणं मणजोगीणं वद्दजोगीणं कायजोगीणं अयोगीण य कमरे कमरेहिंतो अप्पा वा बहुया For Parts Only ~ 271~ binsibrary o
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy