SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: H], -------------- दारं [४], ------------- मूलं [६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रज्ञापना प्रत सूत्रांक [६२] ॥१३॥ दीप अनुक्रम [२६६] ३अल्प. दरपृथिवीकायिकबादराकायिकवादरवायुकायिकाः पर्याप्सा यथोत्तरमसङ्ख्येयगुणाः, यद्यप्येते प्रत्येकं प्रतंरे यावत्यनु-II लासक्वेयभागमात्राणि खण्डानि तावत्प्रमाणास्तथाप्यनुलासोयभागस्थासङ्ख्येयमेदभिन्नत्वात् इत्थं यथोत्तरमसत्वे-18 बहुत्वपदे सूक्ष्मेतरायगुणत्वमभिधीयमानं न विरुध्यते, तेभ्यो बादरतेजःकायिका अपर्याप्ता असङ्ख्येयगुणाः, असङ्ख्येयलोकाकाशप्रदेश- प.सू.१२ प्रमाणत्वात्, ततः प्रत्येकशरीरबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराकायिकबादरवायुकायिका अपर्याप्सा यथोत्तरमसङ्ख्येयगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तेभ्यः सूक्ष्मतेजाकायिका अपर्याप्सा असश्वेयगुणाः ततः सूक्ष्मपृथिवीकायिकसूक्ष्माष्कायिकसूक्ष्मवायुकायिका अपर्यासा यथोत्तरं विशेषाधिकाः ततः सूक्ष्म-10 पर्याप्तास्तेजःकायिकाः सङ्ख्यातगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानां ओघत एव सपेयगुणत्वात् , ततः सूक्ष्मपृथिवी-1 कायिकसूक्ष्माप्कायिकसूक्ष्मवायुकायिकाः पर्यासाः यथोत्तरं विशेषाधिकाः तेभ्यः सूक्ष्मनिगोदा अपर्यासका असयेयगुणाः, तेषामतिप्राभूत्येन सर्वलोकेषु भावात् , तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाः सोयगुणाः, सूक्ष्मेष्वपर्यासेभ्यः पर्यासानामोघत एव सदा सङ्ग्येयगुणत्वात् , एते च बादरापर्याप्ततेजःकायिकादयः पर्याप्तसूक्ष्मनिगोदपर्यवसानाः। ॥१३॥ पोडश पदार्था यद्यप्यन्यत्राविशेषेणासत्येयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते तथाप्यसङ्ख्येयत्वस्यासंख्येयभेद-| |भिन्नत्वाद् इत्थमसङ्ख्येयगुणत्वं विशेषाधिकत्वं सोयगुणत्वं च प्रतिपाद्यमानं न विरोधभागिति, तेभ्यः पोससू-18 मनिगोदेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां भावात् , 18 ~ 270~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy