SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], --------------- दारं [४], -------------- मूलं [६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [६२] सामान्यतो वादराः पर्याप्सका विशेषाधिकाः, बादरतेजःकायिकादीनामपि पर्याप्तानां तत्र प्रक्षेपात् , तेभ्यः सूक्ष्मव-| नस्पतिकायिकाः पर्याप्ता असङ्ख्येयगुणाः, बादरनिगोदपर्यासेभ्यः सूक्ष्मनिगोदपर्याप्सानामसङ्ख्येयगुणत्वात्, तेभ्यः | सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजाकायिकादीनामपि पर्याप्सानां तत्र प्रक्षेपात् । गतं तृतीयमल्पबहुत्वम् , इदानीमेतेषामेव सूक्ष्मबादरादीनां प्रत्येकं पर्याप्तापर्याप्सानां पृथग् पृथगल्पबहुत्वमाह-एएसि णं भंते! सुहुमाणं वायराणं पजत्तापजत्ताणं' इत्यादि, सर्वत्रेयं भावना-सर्वस्तोका बादराः पर्याप्साः, परिमितक्षेत्रवर्तित्वात् , तेभ्यो बादरा अपर्याप्ताः असोयगुणाः, एकैकवादरपर्याप्तनिश्रया असख्येयानां बादरापर्याप्सानामुत्पादात्, तेभ्यः सूक्ष्मा अपर्याप्साः असोयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्यासलेयगुणत्वात्, तेभ्यः सूक्ष्मपर्याप्तकाः। सोयगुणाः, चिरकालावस्थायितया तेषां सदैव सङ्ख्येयगुणतयाऽवाप्यमानत्वात् । गतं चतुर्थमल्पबहुत्वम् , इदानीमेतेषामेव सूक्ष्मसूक्ष्मपृथिवीकायिकादीनां बादरवादरपृथिवीकायिकादीना च प्रत्येकं पर्याप्तापर्यासानां च समुदायेन पञ्चममल्पवदुत्वमाह-सर्वस्तोका बादरतेजाकायिकाः पर्याप्ताः, आवलिकासमयवर्गे कतिपयसमयन्यूनरावलिकासमय-18 गुणिते यावान्समयराशिस्तावत्प्रमाणत्वात् तेषां, तेभ्यो बादरत्रसकायिकाः पर्याप्ता असोयगुणाः, प्रतरे यावत्यकुलसङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्यो बादरत्रसकायिका अपर्याप्सा असङ्खयेयगुणाः, प्रतरे । यावत्सगुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् तेषां, तेभ्यःप्रसेकबादरवनस्पतिकायिकबादरनिगोदवा दीप अनुक्रम [२६६] प्र.२३nd INImurary.orm ~269~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy