SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], ..-- उद्देशक: [-, -------------- दारं [५,६], - -- मूलं [६३,६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [६३-६४] मज्ञापनायाः मलयवृत्ती. योरल्पसू. ॥१३४॥ दीप अनुक्रम [२६७-२६८] वा तुल्ला वा विसेसाहिया वा १, गोयमा ! सबथोवा जीवा मणयोगी वययोगी असंखेजगुणा अयोगी अणंतगुणा काय ३ अरूपयोगी अणतगुणा सयोगी विसेसाहिया । दारं ॥ (सू.६३) एएसिणं भन्ते ! जीवाणं सवेयगाणं इत्थीवेयगाणं पुरिसवेषगाणं नपुंसकवेयगाणं अवेयगाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा, गोयमा! सबथोचा जीवा बहुत्वपदे योगवेदपुरिसवेयगा इत्थीवेयगा संखेज्जगुणा अवेयगा अणंतगुणा नपुंसकवेयगा अणंतगुणा सवेयगा विसेसाहिया । दारं ।। (सू.६४) । सर्पस्तोका मनोयोगिनः, सब्जिनः पर्याप्ता एव हि मनोयोगिनः ते च स्तोका इति, तेभ्यो वाग्योगिनोऽसोय-11 गुणाः, द्वीन्द्रियादीनां वाग्योगिनां सज्ञिभ्योऽसङ्ग्यातगुणत्वात् , तेभ्योऽयोगिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् , तेभ्यः काययोगिनोऽनन्तगुणाः, वनस्पतीनामनन्तत्वात् , यद्यपि निगोदजीवानामनन्तानामेकं शरीरं तथापि तेनै-18 केन शरीरेण सर्वेऽप्याहारादिग्रहणं कुर्वन्तीति सर्वेषामपि काययोगित्वान्नानन्तगुणत्वव्याघातः, तेभ्यः सामान्यतः सयोगिनो विशेषाधिकाः, द्वीन्द्रियादीनामपि वाग्योगादीनां तत्र प्रक्षेपात् ॥ गतं योगद्वारम् , इदानीं वेदद्वारमाहसर्वस्तोकाः पुरुषवेदाः, सजिनामेव तिर्यग्मनुष्याणां देवानां च पुरुषवेदभावात, तेभ्यः स्त्रीवेदाः सोयगुणाः, यत उक्तं जीवाभिगमे-"तिरिक्खजोणियपुरिसेहितो तिरिक्खजोणियइत्थीओ तिगुणीओ तिरूवाहियाओ य, तहान ॥१३४॥ मणुस्सपुरिसेहितो मणुस्सइत्थीओ सत्तावीसगुणाओ सत्तावीसरूवुत्तराओ य, तथा देवपुरिसेहिंतो देवित्थीओ १ महणयोगापेक्षया तेनैकेनेति, तैजसकार्मणयोगरूपकाययोगापेक्षया तेनैकेनेति । Salinmarary.orm तृतीय-पदे (०६) "वेद" द्वारम् आरब्ध: ~ 272~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy