SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: H], -------------- दारं [४], ------------- मूलं [६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापना याः मलयवृत्ती. ३ अल्पबहुत्वपदे बादराणा मल्प. सू.६१ [६१] ॥१२९॥ दीप अनुक्रम [२६५] येयगुणाः, ततः प्रत्येकवादरवनस्पतिकायिका अपर्याप्तका असङ्ख्येयगुणाः ततो वादरनिगोदा अपर्याप्सका असत्येयगुणाः ततो बादरपृथिवीकायिका अपर्याप्सका असोयगुणाः ततो बादराकायिका अपर्याप्सका असङ्ख्येयगुणाः बादरवायुकायिका अपर्याप्ता यथोत्तरमसोयगुणाः वक्तव्याः, यद्यपि चैते प्रत्येकमसङ्ग्येयलोकाकाशप्रदेशप्रमाणातथाप्यसङ्ख्यातस्यासयातभेदभिन्नत्वात् इत्थं यथोत्तरमसक्वेयगुणत्वं न विरुध्यते, तेभ्यो बादरवायुकायिकापर्यासेभ्यो वादरवनस्पतिकायिका जीवाः पर्यासा अनन्तगुणाः, प्रतिवादरैकैकनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामा-18 न्यतो बादराः पर्याप्तका विशेषाधिकाः, वादरतेजाकायिकादीनां पर्याप्तानां तत्र प्रक्षेपात , तेभ्यो बादरवनस्पतिका-18 यिका अपर्याप्सका असवेयगुणाः, एकैकपर्याप्तवादरवनस्पतिकायिकनिगोदनिश्रयाऽसोयानामपर्याप्तबादरवनस्प-18 तिकायिकनिगोदानामुत्पादात्, तेभ्यः सामान्यतो बादरा अपर्याप्सा विशेषाधिकाः, बादरतेजःकायिकादीनामप्यपर्या-18 सानां तत्र प्रक्षेपात् , तेभ्यः पर्यासापर्याप्त विशेषणरहिताः सामान्यतो बादरा विशेषाधिकाः, बादरपर्याप्ततेजःकायिकादीनामपि तत्र प्रक्षेपात् ।। गतानि बादराश्रितान्यपि पञ्च सूत्राणि, सम्प्रति सूक्ष्मवादरसमुदायगतां पासूत्रीमभिधित्सुः प्रथमत औधिक सूक्ष्मवादरसूत्रमाहएएसिणं मंते ! सुहुमाणं सुहुमपुढवीकाइयाणं सुहुमआउकाइयाणं सुहुमतेउकाइयाणं मुहुमवाउकाइयाणं सुहुमवणस्सइकाइयाणं मुहुमनिगोयाणं बायराणं पायरपुढवीकाइयाणं बायरआउकाइयाणं वायरतेउकाइयाण बायरखाउकाइयाणं पाय ॥१२॥ ~2624
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy