SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -, -------------- दारं [४], -------------- मूलं [६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक 2800 [६१] येषु सङ्ख्याततमभागवर्तिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्यो बादरवनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिवादरैकै कनिगोदमनन्तानां जीवानां भावात् , तेभ्यः सामान्यतो बादरपर्याप्तका विशेषाधिकाः, बादर-19 तेजःकायिकादीनामपि पर्यासानां तत्र प्रक्षेपात् । गतं तृतीयमल्पबहुत्वम् , इदानीमेतेषामेव पर्याप्तापर्याप्तगतान्यल्प-19॥ बहुत्वान्याह-एएसि णं भंते ! पायराणं पजत्तापज्जत्ताणं' इत्यादि, इह बादरैकैकपर्यासनिश्रया असलोया बादरा अपर्याप्ता उत्पद्यन्ते, 'पजत्तगनिस्साए अपजत्तगा बकमंति, जत्थ एगो तत्थ नियमा असंखेज्जा' इति वचनात, ततः सर्वत्र पर्याप्तेभ्योऽपर्याप्ता असङ्ख्येयगुणा वक्तव्याः, प्रसकायिकसूत्रं प्रागुक्तयुक्त्या भावनीयं । गतं चतुर्थमल्पबहुत्वम्, सम्प्रत्येतेषामेव समुदितानां पर्याप्तापर्याप्तानां पञ्चममल्पबहुत्वमाह-'एएसि णं भंते ! बायराणं वायरपुढवीकाइ-18 याणं' इत्यादि, सर्वस्तोका बादरतेजाकायिकाः पर्याप्तकाः तेभ्यो बादरत्रसकायिकाः पर्याप्सा असपेयगुणाः तेभ्यो । वादरत्रसकायिका अपर्यासा असावेयगुणाः तेभ्यो बादरप्रत्येकवनस्पतिकायिकाः पर्याप्ता असोयगुणाः तेभ्यो। बादरनिगोदाः पर्याप्सका असङ्ख्येयगुणाः तेभ्यो बादरपृथिवीकायिकाः पर्याप्तका असङ्ख्यगुणाः तेभ्यो बादराप्कायिकाः पर्याप्तका असङ्खयेयगुणाः तेभ्यो बादरवायुकायिकाः पर्याप्ता असोयगुणाः, एतेषु पदेषु युक्तिः प्रागुताऽनुसरणीया, तेभ्यो वादरतेजाकायिका अपर्यासका असङ्ख्येयगुणाः, यतो बादरवायुकायिकाः पर्याप्ताः असोयेषु प्रतरेषु । यावन्त आकाशप्रदेशास्तावत्प्रमाणाः, बादरतेजःकायिकाश्चापर्याप्ता असयेयलो काकाशप्रदेशप्रमाणाः, ततो भवन्त्यस-18] दीप अनुक्रम [२६५] ~261~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy