SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -, -------------- दारं [४], -------------- मूलं [६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापनायाः मलयवृत्ती. ॥१२८॥ [६१] न्यतो बादरा जीवा विशेषाधिकाः, बादरत्रसकायिकादीनामपि तत्र प्रक्षेपात् । गतमेकमौधिकानां बादराणामल्प-IN |३अल्पबहुत्वम् , इदानीमेतेषामेवापर्याप्तानां द्वितीयमाह-एएसि णं भंते ! बायरापज्जत्तगाणं' इत्यादि, सर्वस्तोका बादर- बहुत्वपदे सकायिका अपर्याप्तकाः, युक्तिरत्र प्रागुक्कैव, तेभ्यो बादरतेजःकायिका अपर्यासा असङ्ख्येयगुणाः, असायेयलोका बादराणा काशप्रदेशप्रमाणत्वात् , इत्येवं प्रागुक्तक्रमेणेदमप्यल्पबहुत्वं भावनीयं । गतं द्वितीयमल्पबहुत्वम्, इदानीमतेषामेव मल्पना पर्याप्तानां तृतीयमल्पबहुत्वमाह-एएसिणं भंते ! वायरपज्जत्तगाणं' इत्यादि, सर्वस्तोका बादरतेजाकायिकाः पर्याप्ताः, आवलिकासमयवर्गस्य कतिपयसमयन्यूनरावलिकासमयैर्गुणितस्य यावान्समयराशिर्भवति तावत्प्रमाणत्वात्तेषा, उक्त च-"आवलियवग्गो ऊणावलिए गुणिओ टु वायरा ते उ" इति तेभ्यो बादरत्रसकायिकाः पर्याप्ता असोयगुणाः, प्रतरे यावन्त्यालसम्लेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेपा, तेभ्यः प्रत्येकशरीरवादरवनस्पतिकायिकाः पर्यासाः असङ्ग्येयगुणाः,प्रतरे याचन्त्यकुलासवेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, उक्कं च-"पत्तेयपजवणकाइयाओ पयरं हरंति लोगस्स । अङ्गुलअसंखभागेण भाइय"मिति तेभ्यो बादरनिगोदाः पर्यासका असपेयगुणाः, तेषा-K मत्सन्तसूक्ष्मावगाहनवाजलाशयेषु च सर्वत्र भावात्, तेभ्यो बादरपृथिवीकायिकाः पर्याप्ताः असोयगुणाः, अतिप्र ॥१२८॥ भूतसक्यप्रतरामुलासयेयभागखण्डमानत्वात् , तेभ्योऽपि वादराप्कायिकाः पर्याप्ता असङ्ख्येयगुणाः, अतिप्रभूततरसमयप्रतरामुलासङ्ख्येयभागखण्डमानत्वात् , तेभ्यो बादरवायुकायिकाः पर्याप्सा असोयगुणाः, घनीकृतस्य लोकस्यासये दीप अनुक्रम [२६५] ~260~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy