SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [४], -------------- मूलं [६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [६१] तेउकाइयाणं पजत्लगाणं ठाणा तत्धेव बायरतेउकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता" इति, बादरवनस्पतिकायि-18 कास्तु विष्वपि लोकेषु भवनादिषु, तथा चोक्तं तस्मिन्नेव द्वितीय स्थानाख्ये पदे-"कहिणं भंते ! वायरवणस्सइ-18 काइयाणं पजत्तगाणं ठाणा पन्नत्ता, गोयमा ! सहाणेणं सत्तसु घणोदहिसु सत्तसु घणोदहिवलयेसु अहोलोए पाया-18 लेसु भवणेसु भवणपत्थडेसु उडलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु तिरियलोए अगडेसु तलाएस नदीसु दहेसु बाविसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिललेसु पल्ललेसु बप्पिणेसु दीवेसु समुद्देसु सबेसु चेव जलासएसु जलठाणेसु, एत्थ णं वायरवणस्सइकाइयाणं पजत्तगाणं ठाणा पन्नत्ता" तथा "जत्थेव बायरवणस्सइकाइयाणं पजतगाणं ठाणा तत्थेव वायरवणस्सइकाइयाणं अपजत्तगाणं ठाणा पन्नता" इति, ततः क्षेत्रस्यासोयगुणत्वादुपपद्यन्ते बादरतेजाकायिकेभ्योऽसयगुणाः प्रत्येकशरीरवादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असोयगुणाः, तेपामत्यन्तसूक्ष्मावगाहनत्विात्, जलेषु सर्वत्रापि च भावात्, पनकसेवालादयो हि जलेऽवश्यंभाविनः ते च बादरानन्तकायिका इति, तभ्योऽपि बादरपृथिवीकायिका असश्वेयगुणाः, अष्टासु पृथिवीषु सर्वेषु विमानभवनपर्वतादिषु भावात् , तेभ्योऽ-18 सषयगुणा बादराप्कायिकाः, समुद्रेषु जलप्राभूत्यात् , तेभ्यो बादरवायुकायिका असोयगुणाः, सुषिरे सर्वत्र वायुसंभवात्, तेभ्यो बादरवनस्पतिकायिका अनन्तगुणाः, प्रतिवादरनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामा-15) दीप अनुक्रम [२६५] ofiastaram.org ~259~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy