________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], --------------- दारं [४], -------------- मूलं [६१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[६१]
दीप अनुक्रम [२६५]
प्रज्ञापना
कयरे कयरेहिंतो अप्पा वा बहया वा तल्ला वा विसेसाहिया वा, गोयमा ! सबथोवा वायरतेउकाइया पजत्तया वायरतस- ३ अल्पयाः मल
काइया पज्जचया असंखेजगुणा बायरतसकाइया अपज्जत्तया असंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइया पज्जत्तया बहुत्वपदे यवृत्ती.
असंखेजगुणा पायरनिगोया पजत्तया असंखेजगुणा बादरपुढवीकाइया पजत्तया असंखेजगुणा पायरआउकाइया पज- बादराणा
तया असंखेजगुणा पायरखाउकाइया पञ्जत्तया असंखेजगुणा बायरतेउकाइया अपज्जत्तया असंखेजगुणा पत्तेयसरीरबायरव- मल्पब० ॥१२७॥
णस्सइकाइया अपजत्तया असंखेजगुणा पायरनिगोया अपज्जत्तया असंखेजगुणा बायरपुढवीकाइया अपजत्तया असंखेज्जगुणा बायरआउकाइया अपजत्तया असंखेजगुणा बायरवाउकाइया अपजत्तया असंखेज्जगुणा बायरवणस्सइकाइया पज्जत्तया अणंतगुणा पायरवणस्सइकाइया अपज्जत्तया असंखेजगुणा बायरअपज्जपया विसेसा० वायरा विसेसा०। (सू०६१) 'एएसि णं भंते ! बायराणं वायरपुढवीकाइयाणं' इत्यादि, सर्वस्तोका बादरत्रसकायिकाः, द्वीन्द्रियादीनामेव बाद-18 रत्रसत्वात् , तेषां च शेषकायेभ्योऽल्पत्वात. तेभ्यो बादरतेजःकायिका असोयगुणाः, असक्येयलोकाकाशप्रदेशप्रमा-1 पणत्वात् , तेभ्योऽपि प्रत्येकशरीरवादरवनस्पतिकायिका असङ्ख्येयगुणाः, स्थानस्यासयेयगुणत्वात् , वादरतेजःकायिका हि मनुष्यक्षेत्रे एव भवन्ति, तथा चोक्तं द्वितीय स्थानाख्ये पदे-“कहि णं भंते ! बादरतेउकाइयाणं पज्जत्त-18
॥१२७॥ गाणं ठाणा पन्नत्ता ?, गोयमा! सट्ठाणेणं अंतो मणुस्सखित्ते अडाइजेसु दीवसमुद्देसु निवाघाएणं पन्नरसस् कम्मभूमीसु वाघाएणं पंचसु महाविदेहेसु, एत्थ णं बायरतेउकाइयाणं पजत्तगाणं ठाणा पन्नत्ता" तथा "जत्थेव वायर-2
~ 258~