________________
आगम
(१५)
प्रत
सूत्रांक
[६२]
दीप
अनुक्रम [२६६]
Educator
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
उद्देशक: [-],
दारं [४],
पदं [३],
मूलं [६२ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
১৬৩৯৩ ৯৩১৩১৬১৬,৯৩ ১৬৩
रवणस्सइकाइयाणं पत्तेयसरी वायरवणस्सइकाइयाणं वायरनिगोयाणं तसकाइयाण य कयरे कयरेहिंतो अप्पा वा बहुया वातुल्ला वा विसेसाहियावा ?, गोयमा ! सवत्थोवा बायरतसकाइया वायर उकाड्या असंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइया असंखेज्जगुणा बायरनिगोया असंखेज्जगुणा वायरपुढवीकाइया असंखेज्जगुणा बायर आउकाइया असंखेजगुणा बायरवाउकाइया असंखेजगुणा सुहुमतेउकाइया असंखेअगुणा सुहुमपुढवीकाइया विसेसाहिया मुहुम आउकाइया विसेसाहिया सुहुमवाउकाइया विसेसाहिया मुहुमनिगोया असंखेजगुणा वायरवणस्सइकाइया अनंतगुणा बायरा विसेसाहिया सुहुमवणस्सइकाइया अणतगुणा सुहमा विसेसाहिया । एएसि णं भंते ! सुहुमअपअत्तयाणं सुदुमपुढवीकाइयाणं अपचयाणं सुहुमआउकाइयाणं अपज्जत्तयाणं सुहुमतेउकाइयाणं अपजत्तयाणं सुहुमवाउकाइयाणं अपज्जतया सुमवणस्सइकाइयाणं अपज्जत्तयाणं मुहुमनिगोयाणं अपजत्तयाणं बायरअपजत्तयाणं वायरपुढवीकाइयाणं अपजतयाणं वायरआउकाइयाणं अपअत्तयाणं वायरतेउकाइयाणं अपजत्तयाणं बायरवाउकाइयाणं अपजत्तयाणं वायरवणस्सइकाइयाणं अपतयाणं पत्तेयसरीरवायश्वणस्सइकाइयाणं अपअत्तयाणं बायरनिगोयाणं अपअत्तयाणं बायरतसकाइयाणं अपत्ताणं कमरे कमरेहिंतो अप्पा वा बहुया वा तुला वा विसेसाहिया वा १, गोयमा ! सवत्थोवा बायरतसकाइया अपक्षता बायर उकाइया अपजत्तया असंखेजगुणा पत्तेयसरीरबायरवणस्सइकाइया अपज्जत्तया असंखेज्जगुणा वायरनिगोया अपज्जत्तया असंखेज्जगुणा बायरपुढवीकाइया अपज्जत्तया असंखेजगुणा वादरआउकाइया अपजतया असंखेअगुणा बायरवाकाइया अपजचया असंखेजगुणा सुहुमतेउकाइया अपजत्तया असंखेज्जगुणा सुदुमपुढवीकाइया अपन
For Pale Only
~263~