SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६०] दीप अनुक्रम [२६४] “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) दारं [४], पदं [३], मुनि दीपरत्नसागरेण संकलित.. उद्देशक: [], मूलं [६०] ...आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः सवत्थोवा सुमते काइया अपजतया सुहुमपुढवी अपज० विसेसा० सुहुमआउ० अपज० विसेसा सुहुमवाउ० अपज्ज० विसेसा॰ सुहुमतेउ० अपज० संखेजगुणा सुदुमपुढवीपञ्जत्त० विसेसा० सुदुमआउ० पञ्जत० विसेसा० सुहुमवाउ ० पज्जत० विसेसा० सुहुमनिगोदा अपज असंखे० सुहुमनिगोदा पजत संखे० सुहुमवण० अपज अनंतगुणा सुहुमअपज• विसेसा • सुदुमवण० पास० संखेअ० सुहुमपजत विसेसा सुहुमा विसेसाहिया । (सूत्रम् ६० ) सर्वस्तोकाः सूक्ष्माः तेजःकायिकाः, असङ्ख्य लोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्मपृथिवीकायिका विशेपाधिकाः, प्रभूतासश्येय लोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः सूक्ष्माप्कायिका विशेषाधिकाः प्रभूततरासश्लेयलोकाकाशप्रदेशमानत्वात्, तेभ्यः सूक्ष्मवायुकायिका विशेषाधिकाः, प्रभूततमासत्येय लोक काशप्रदेशराशिमानत्वात्, तेभ्यः सूक्ष्मनिगोदा असोयगुणाः, [ प्रन्थाग्रं० ३००० ] सूक्ष्मग्रहणं वादव्यवच्छेदार्थ, द्विविधा हि निगोदा:सूक्ष्मा बादराथ, तत्र बादराः सूरणकन्दादिषु, सूक्ष्माः सर्वलोकापन्नाः, ते च प्रतिगोलकमसयेया इति सूक्ष्मवायुकायिकेभ्योऽसयगुणाः, तेभ्यः सूक्ष्मवनस्पतिकायिका अनन्तगुणाः, प्रतिनिगोदमनन्तानां जीवानां भाषात्, तेभ्यः सामानिकाः सूक्ष्मजीवा विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् । गतमौधिकानामिदमल्पबहुत्वम्, इदानीमेतेषामेवापर्याप्तानामाह - 'एएसि णं भंते ! सुहुमअपज्जत्तगाणं' इत्यादि, सर्व प्राग्वद्भावनीयम् । सम्प्रत्येतेषामेव पर्याप्तानां तृतीयमल्पबहुत्वमाह-'एएसि णं भंते! सुहुमपचत्तगाणं' इत्यादि, इदमपि प्रागुक्तक For Praise Only ~ 253 ~ nary.org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy