SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६०] दीप अनुक्रम [२६४] प्रज्ञापनायाः मलय० वृत्ती. ॥ १२४ ॥ “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) दारं [४], मूलं [६०] पदं [३], उद्देशक: [], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः Ja Eucation Internation सुडुमतेउका पज्जत सुमवाउका पज्जतगाणं सुहुमवणस्सइका० पज्जत्त० सुहुमाने गोदपज्जतगाण य कमरे कपरेहिंतो अप्पा वा ४१, गोयमा । सवत्थोवा सुहुमतेउका० पज्जतगा सुहुमपुढविका० पज्जतगा विसेसा सुहुमआउका० पज्जतगा विससा० सुदुमवाउका पज्जत० विसेसा० सुहुमनिगोया पज्जत्तगा असंखेज्जगुणा सुद्दमवण० पज्जत० अनंत• मुहुमपज्जत विसेसा । एएसि णं भंते ! सुहुमाणं पज्जत्तापज्जत्तगाणं कयरे कमरेहिंतो अप्पा वा ४ १, गोमा ! सवत्थोवा सुमअपज्जतगा सुहुमपज्जत्तमा संखे० । एएसि णं भंते ! सुहुमपुढवि० पजचापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा ४ १, गोयमा ! सहत्थोवा हुमपुढविकाइया अपज्जत्तया सुहुमपुट विकाइया पज्जत्तया संखेज्जगुणा । एएसि णं भंते ! सुहुमआउ० पज्जत्तापज्जत्तगाणं कथरे कथरेहिंतो अप्पा वा ४ १, गोयमा ! सवत्थोवा मुहुम आउका अपजस सुमाआउका पज्जतगा संखेज्जगुणा। एएसि णं भंते! सुडुमतेउ० पजत्तापजत्ताणं कमरे कमरेहिंतो अप्पा वा ४ १, गोयमा ! सवत्थोवा सुडुमतेउका• अपज्जत • सुडुमतेङका पज्जता संखे० । एएसि णं भंते! सुमवाउका पज्जतापज्जचाणं कमरे कयरेहिंतो अप्पा वा ४१, गोयमा ! सबत्थोवा सुडुमवाउका अपजत वाउका पज्जतः संखेज्ज० । एएसि णं भंते ! सुहुमवण० पज्जत्तापज्जत्ताणं कयरे कयरेहिंतो अप्पा वा ४१, गोयमा । सवत्थोवा सुडुमवण ० अपज्ज • सुदुमवणस्सइपज्जत्त० संखे० । एएसि णं भंते! सुहमनिगोयाणं कयरे करेहिंतो अप्पा वा ४ १, गोयमा ! सवत्थोवा सुमनिगोया अपज्जत सुहुमनिगोया पज्जत्त० संखेज्जगुणा । एएसि णं भंते ! सुहुमाणं सुदुमपुढ० सुहुमआउ० सुमते सुहुमवाड० सुहुमवण० सुद्दमनिगोदाण य पत्ता पत्ताणं कथरे कपरेहिंतो अप्पा वा ४ १, गोयमा ! For Parts Only ~ 252~ ३ अल्प बहुत्वपदे सूक्ष्मबादरास्पब० सू. ६० ॥ १२४ ॥ waryra
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy