SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [६०] दीप अनुक्रम [२६४] पदं [३], मुनि दीपरत्नसागरेण संकलित .. “प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:) दारं [४], मूलं [६०] उद्देशक: [], ...आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्रज्ञापना याः मल ॥१२५॥ मेणैव भावनीयं । अधुना अभीषामेव सूक्ष्मादीनां प्रत्येकं पर्याप्तापर्याप्त गतान्यल्पबहुत्वान्याह - 'एएसि णं भंते! सुदु माणं पज्जत्तापजत्ताणं' इत्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असश्येयगुणाः, एकैकपर्याप्तनिश्रयाऽसश्येयानाय० वृत्ती. ४ मपर्याप्तानामुत्पादात्, तथा चोक्तं प्राक् प्रथमे प्रज्ञापनाख्ये पदे – “पजत्तगनिस्साए अपजत्तगा वक्कमंति, जत्थ है एगो तत्थ नियमा असंखेजा" इति सूक्ष्मेषु पुनर्नायं क्रमः, पर्याप्ताश्चापर्यासापेक्षया चिरकालावस्थायिन इति ७ सदैव ते बहवो लभ्यन्ते तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ताः, तेभ्यः सूक्ष्माः पर्याप्तकाः सत्येयगुणाः, एवं पृथि वीकायिकादिष्वपि प्रत्येकं भावनीयम् । गतं चतुर्थमल्पबहुत्वम्, इदानीं सर्वेषा समुदितानां पर्याप्तापर्याप्तगतं पञ्चममल्पबहुत्वमाह - 'एएसि णं भंते ! सुदुमाणं सुदुमपुढविकाइयाणं' इत्यादि, सर्वस्तोकाः सूक्ष्मतेजःकायिका अपर्याप्ताः, कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मपृथिवीकायिका अपर्याप्ता विशेषाधिकाः तेभ्यः सूक्ष्माय्कायिका अपर्याप्सा विशेपाधिकाः तेभ्यः सूक्ष्मवायुकायिका अपर्याप्ता विशेषाधिकाः, अत्रापि कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मतेजः कायिकाः पर्याप्ताः सोयगुणाः, अपर्याप्तेभ्यो हि पर्याप्ताः सत्येयगुणा इत्यनन्तरं भावितं, तत्र सर्वस्तोकाः सूक्ष्मतेजःकायिका अपर्याप्ता उक्ताः इतरे च सूक्ष्मापर्याप्तपृथिवीकायिकादयो विशेषाधिकाः, विशेषाधिकत्वं च मनागधिकत्वं न द्विगुणत्वं न त्रिगुणत्वं वा, ततः सूक्ष्मतेजः कायिकेभ्योऽपर्याप्तेभ्यः पर्याप्ताः सूक्ष्मतेजः कायिकाः सत्येयगुणाः सन्तः सूक्ष्म वायुकायिकापर्याप्तेभ्योऽपि सत्येयगुणा भवन्ति, तेभ्यः सूक्ष्मपृथिवीकायिकाः पर्याप्ताः विशेषाधिकाः तेभ्यः Educatuny Internationa For Par Lise On ~ 254~ ३ अल्प बहुत्वपदे सूक्ष्काल्पव० सू. ६० ॥१२५॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy