SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१]. --------.-...-- उद्देशक: -1, ------------------ दारं [-], .... ........-- मूलं [...४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत प्रज्ञापनायाः मलयवृत्ती. सूत्राक [४] कक्खडफासपरिणया मउयफासपरिणया गुरुयफासपरिणता लहुयफासपरिणया सीयफासपरिणया उसिणफासपरिणया णिद्धफास-1 |१प्रज्ञापपरिणया लुक्खफासपरिणया, जे सण्ठाणपरिणया ते पञ्चविहा पं०२०-परिमण्डलसण्ठाणपरिणया वट्टसण्ठाणपरि० ससण्ठाणप० नापदे रूचउरंससं०प० आयतसण्ठाणपरिणया । प्यजीवप्र। ये वर्णपरिणतास्ते पञ्चविधाः प्रज्ञताः, तद्यथा-कृष्णवर्णपरिणताः कजलादिवत् , नीलवर्णपरिणता नील्यादिवत् , ज्ञा.(सू.४) लोहितवर्णपरिणता हिङ्गुलकादिवत् , हारिद्रवर्णपरिणता हरिद्रादिवत्, शुक्लवर्णपरिणताः शङ्खादिवत् । ये गन्धपरिणतास्ते द्विविधाः प्रज्ञप्ताः, तद्यथा-सुरभिगन्धपरिणताश्च दुरभिगन्धपरिणताश्च, चशब्दौ परिणामभवनं प्रति वि-18 |शेषाभावख्यापनार्थी, तथाहि-यथा कथञ्चिदवस्थिताः सामग्रीवशतः सुरभिगन्धपरिणामं भजन्ते तथा कथञ्चिदवस्थिता एव सामग्रीवशतो दुरभिगन्धपरिणाममपीति, सुरभिगन्धपरिणताश्च यथा श्रीखण्डादयः, दुरभिगन्धपरिणता लसुनादिवत् । ये रसपरिणतास्ते पञ्चविधाः प्रजासाः, तद्यथा-तिक्तरसपरिणताः कोशातक्यादिवत्, कटुकरसपरिणताः सुण्ठ्यादिवत्, कषायरसपरिणता अपक्ककपित्थादिवत् ,अम्लरसपरिणता अम्लकेतसादिवत्, मधुररसपरिणताः शर्करादिवत् । ये स्पर्शपरिणतास्तेऽष्टविधाः प्रज्ञप्ताः, तद्यथा-कर्कशस्पर्शपरिणताः पाषाणादिवत् , मृदुस्पर्शपरिणता ॥१०॥ | हंसरुतादिवत् ,गुरुकस्पर्शपरिणताः वज्रादिवत् , लघुकस्पर्शपरिणता अर्कतूलादिवत् ,शीतस्पर्शपरिणता मृणालादिवत् ,13 उष्णस्पर्शपरिणता वह्नयादिवत्, स्निग्धस्पर्शपरिणता घृतादिवत् , रूक्षस्पर्शपरिणता भस्मादिवत् । ये संस्थानप दीप अनुक्रम [१३] ~ 24 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy