SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ........---- उद्देशकः [-], ---------------- दारं [-1, --- --- मूलं [४...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्राक (४) विभागाः, अत्रापि बहुवचनमनन्तानन्तप्रादेशिकेपु तथाविधेषु स्कन्धेषु देशानन्तत्वसम्भावनार्थम् , स्कन्धानां स्कन्धत्वपरिणामपरिणतानां बुद्धिपरिकल्पिताः प्रकृष्टा देशा निर्विभागा भागाः परमाणव इत्यर्थः स्कन्धप्रदेशाः, अत्रापि बहुवचनं प्रदेशानन्तत्वसम्भावनार्थम् , 'परमाणुपुद्गला इति' परमाश्च तेऽणवश्च परमाणको निर्विभागद्रव्यरूपाः तेच ते पुद्गलाच परमाणुपुद्गलाः, स्कन्धत्वपरिणामरहिताः केवलाः परमाणन इत्यर्थः । ते समासओ' इत्यादि, ते स्कन्धादयो यथासम्भवं 'समासतः' सझेपेण पञ्चविधाः प्रज्ञसाः, तद्यथा-'वर्णपरिणताः' वर्णतः परिणताः, वर्णपरिणामभाज इत्यर्थः, एवं गन्धपरिणता रसपरिणताः स्पर्शपरिणताः संस्थानपरिणताः, परिणता इत्यतीतकालनिर्देशो वर्तमाना-15 |नागतकालोपलक्षणं, वर्तमानानागतत्वमन्तरेणातीतत्वस्थासम्भवात्, तथाहि-यो वर्तमानत्वमतिक्रान्तः सोऽतीतो। भवति, वर्तमानत्वं च सोऽनुभवति योऽनागतत्वमतिक्रान्तवान् , उक्तं च-"भवति स नामातीतो यः प्राप्तो नाम वर्तमानत्वम् । एयश्च नाम स भवति यः प्राप्स्यति वर्तमानत्वम् ॥१॥" ततो वर्णपरिणता इति वर्णरूपतया परि-1 गणताः परिणमन्ति परिणमिष्यन्तीति द्रष्टव्यम् , एवं गन्धरसपरिणता इत्याद्यपि परिभावनीयम् । II जे वण्णपरिणया ते पञ्चविहा पन्नता, तंजहा-कालवण्णपरिणया णीलवण्णप० लोहियवण्णप० हालिद्दवण्णप० सुकिल्लवण्ण-18 परिणया,जे गन्धपरिणता ते दुविहा पं००-सुम्भिगन्धपरिणता य दुन्भिगन्धपरिणता य,जे रसपरिणता ते पञ्चविहा पं०त-तित्तरसपरिणता कडुयरसपरिणता कसायरसपरिणया अम्बिलरसपरिणता महुरसपरिणया, जे फासपरिणता ते अहविहा पं०० दीप अनुक्रम [१३] Tharma sincitaram.org ~ 23~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy