SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [3] दीप अनुक्रम [१२] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) पदं [१]. उद्देशक: [-], दारं [-], ------ मूलं [३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः याः मल य० वृत्ती. प्रज्ञापना- ४ ततो यावति क्षेत्रेऽवगाढौ तावत्प्रमाणो लोकः शेषस्त्वलोक इति सिद्धम् उक्तं च- "धर्माधर्मविभुत्वात् सर्वत्र च जीवपुद्गलविचारात् । नालोकः कश्चित्स्यान्न च सम्मतमेतदार्याणाम् ॥ १ ॥ तस्माद्धर्माधर्माववगाढी व्याप्य लोकखं ४ सर्वम् । एवं हि परिच्छिन्नः सिध्यति लोकस्तदविभुत्वात् ॥ २ ॥” ततः एवं लोकालोकव्यवस्थाहेतु धर्माधर्मास्तिका४ यावित्यनयोरादावुपादानम्, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्थ, तत्प्रतिपक्षत्वात् ततोऽधर्मास्तिकायस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्थ, तदनन्तरं लोके समवासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, एवमागमानुसारेणान्यदपि युक्त्यनुपाति वक्तव्यम् इत्यलं प्रसङ्गेन । प्रकृतोपसंहारमाह- 'सेत्तं अरुविअजीवपन्न - वणा' सैषा अरूप्यजीवप्रज्ञापना | पुनराह विनेयः- ॥ ९ ॥ से किं तं रूविअजीवपत्रवणा ?, रूविअजीवपन्नवणा चउन्विहा पन्नत्ता, तंजहा - खन्धा खन्धदेसा खन्धपरसा परमाणुपोम्गला, ते समासओ पञ्चविधा पत्रचा, तंजहा-वष्णपरिणया गन्धपरिणया रसपरिणया फासपरिणया सण्ठाणपरिणया । अथ का सा रूप्यजीव प्रज्ञापना १, सूरिराह-रूप्यजीवप्रज्ञापना चतुर्विधा प्रज्ञता, तद्यथा-'स्कन्धाः स्कन्दन्ति शुव्यन्ति धीयन्ते च पुष्यन्ते पुद्गलानां विघटनेन चटनेन चेति स्कन्धाः, 'पृषोदरादय इति रूपनिष्पत्तिः, अत्र बहुवचनं पुद्गलस्कन्धानामानन्त्यख्यापनार्थम्, न चानन्त्यमनुपपन्नम्, आगमेऽभिधानात् तथा च वक्ष्यति - 'दवओ णं पुग्गलत्थिकाए' इत्यादि, 'स्कन्धदेशाः' स्कन्धानामेव स्कन्धत्वपरिणाममजहतो बुद्धिपरिकल्पिता बादिप्रदेशात्मका अत्र रूपी - अजीवस्य प्रज्ञापना आरभ्यते For Palsta Use Only ~ 22~ १ प्रज्ञाप नापदे अ. रूप्यजी वप्रज्ञा. (सू. ३) ॥ ९ ॥ nary org
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy