________________
आगम
(१५)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[१२]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [१].
उद्देशक: [-],
दारं [-], ------
मूलं [३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
याः मल
य० वृत्ती.
प्रज्ञापना- ४ ततो यावति क्षेत्रेऽवगाढौ तावत्प्रमाणो लोकः शेषस्त्वलोक इति सिद्धम् उक्तं च- "धर्माधर्मविभुत्वात् सर्वत्र च जीवपुद्गलविचारात् । नालोकः कश्चित्स्यान्न च सम्मतमेतदार्याणाम् ॥ १ ॥ तस्माद्धर्माधर्माववगाढी व्याप्य लोकखं ४ सर्वम् । एवं हि परिच्छिन्नः सिध्यति लोकस्तदविभुत्वात् ॥ २ ॥” ततः एवं लोकालोकव्यवस्थाहेतु धर्माधर्मास्तिका४ यावित्यनयोरादावुपादानम्, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्थ, तत्प्रतिपक्षत्वात् ततोऽधर्मास्तिकायस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्थ, तदनन्तरं लोके समवासमयक्षेत्रव्यवस्थाकारित्वादद्धासमयस्य, एवमागमानुसारेणान्यदपि युक्त्यनुपाति वक्तव्यम् इत्यलं प्रसङ्गेन । प्रकृतोपसंहारमाह- 'सेत्तं अरुविअजीवपन्न - वणा' सैषा अरूप्यजीवप्रज्ञापना | पुनराह विनेयः-
॥ ९ ॥
से किं तं रूविअजीवपत्रवणा ?, रूविअजीवपन्नवणा चउन्विहा पन्नत्ता, तंजहा - खन्धा खन्धदेसा खन्धपरसा परमाणुपोम्गला, ते समासओ पञ्चविधा पत्रचा, तंजहा-वष्णपरिणया गन्धपरिणया रसपरिणया फासपरिणया सण्ठाणपरिणया । अथ का सा रूप्यजीव प्रज्ञापना १, सूरिराह-रूप्यजीवप्रज्ञापना चतुर्विधा प्रज्ञता, तद्यथा-'स्कन्धाः स्कन्दन्ति शुव्यन्ति धीयन्ते च पुष्यन्ते पुद्गलानां विघटनेन चटनेन चेति स्कन्धाः, 'पृषोदरादय इति रूपनिष्पत्तिः, अत्र बहुवचनं पुद्गलस्कन्धानामानन्त्यख्यापनार्थम्, न चानन्त्यमनुपपन्नम्, आगमेऽभिधानात् तथा च वक्ष्यति - 'दवओ णं पुग्गलत्थिकाए' इत्यादि, 'स्कन्धदेशाः' स्कन्धानामेव स्कन्धत्वपरिणाममजहतो बुद्धिपरिकल्पिता बादिप्रदेशात्मका
अत्र रूपी - अजीवस्य प्रज्ञापना आरभ्यते
For Palsta Use Only
~ 22~
१ प्रज्ञाप
नापदे अ. रूप्यजी
वप्रज्ञा.
(सू. ३)
॥ ९ ॥
nary org