________________
आगम
(१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: -, -------------- दारं [१], -------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१६]
शेषासु दिक्षु, यत उक्तं-"पाय मिह कूरकम्मा भवसिद्धियावि दाहिणिलेसुं । नेरइयतिरियमणुयासुराइठाणेसु गच्छन्ति Mu१॥" ततो दक्षिणस्यां दिशि बहूनां कृष्णपाक्षिकाणामुत्पादसम्भवात् पूर्वोक्तकारणयाच सम्भवन्ति पूर्वोत्तरप-| श्चिमदिग्विभागभाविभ्यो दाक्षिणात्या असङ्खयेयगुणाः। यथा च सामान्यतो नैरयिकाणां दिग्विभागेनाल्पबहुत्व
मुक्तं, एवं प्रतिपृथिव्यपि वक्तव्यं, युक्तेः सर्वत्रापि समानत्वात् । तदेवं प्रतिपृथिव्यपि दिग्विभागेनाल्पवहुत्वमभि-| Mहितं, इदानीं सप्तापि पृथिवीरधिकृत्य दिग्विभागेनाल्पबहुत्वमाह-सप्तमपृथिव्यां पूर्वोत्तरपश्चिमदिग्भाविभ्यो|
नरयिकेभ्यो ये सप्तमपृथिव्यामेव दाक्षिणात्यास्तेऽसङ्ख्येयगुणाः, तेभ्यः षष्ठपृथिव्यां तमःप्रभाभिधानायां पूर्वोत्तरपपश्चिमदिग्भाविनोऽसङ्खधेयगुणाः, कथमिति चेद् ?, उच्यते, इह सर्वोत्कृष्टपापकारिणः सजिपञ्चेन्द्रियतिग्मनुष्याः
सप्तमनरकपृथिव्यामुत्पद्यन्तै, किश्चिदहीनहीनतरपापकर्मकारिणश्च षष्ठयादिषु पृथिवीषु, सर्वोत्कृष्टपापकर्मकारिणश्च । सर्वस्तोकाः बहवश्च यथोत्तरं किश्चिद्धीनहीनतरादिपापकर्मकारिणः ततो युक्तमसङ्ख्येयगुणत्वं सप्तमपृथिवीदाक्षिणात्यनारकापेक्षया षष्ठपृथिव्यां पूर्वोत्तरपश्चिमनारकाणां, एवमुत्तरोत्तरपृथिवीरप्यधिकृत्य भावयितव्यम् , तेभ्योऽपि तस्यामेव पष्ठपृथिव्यां दक्षिणस्यां दिशि नारका असङ्खयेयगुणाः, युक्तिरत्र प्रागेवोक्ता, तेभ्योऽपि पञ्चमपृथिव्यां धूमप्रभाभिधानायां पूर्वोत्तरपश्चिमदिग्भाविनोऽसङ्घयेयगुणाः, तेभ्योऽपि तस्यामेव पञ्चमपृथिव्यां दाक्षिणात्या असङ्खये१ प्राय इह क्रूरकर्माणो भवसिद्धिका अपि दाक्षिणात्येषु । नैरविकतिर्यग्मनुष्यासुरादिस्थानेषु गच्छन्ति ॥ १ ॥
tiseeeeeeeeeeeeeer
दीप अनुक्रम [२६०]
Halauncurary.org
~239~