SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], ------------ उद्देशक: [-], ---------- दारं [-], ----------- मूलं [१४...] + गाथा:(१-२) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [५५..] 2200000 गाथा: प्रज्ञापनाअथ तृतीयमल्पबहुत्वपदम् । ३ अल्पया:मल बहुत्वपदे य.वृत्ती . दिगादिव्याख्यातं द्वितीयं पदं, अधुना तृतीयपदमारभ्यते, तस्स चायमभिसम्बन्धः-इह प्रथमे पदे पृथिवीकायिका- भेदाः२७ ॥११३॥ दयः प्रज्ञताः द्वितीये ते एव स्वस्थानादिना चिन्तिताः अस्मिंस्तु तेषां दिग्विभागादिनाऽल्पबहुत्वादि निरूप्यते, तत्रेदमादौ द्वारसङ्ग्रहगाथाद्वयम्दिसि गई इंदिय काएं जोएँ वेएँ कसाय लेसा य । सम्मत्तै नाणदसण संजयेउवओगआहरि ॥१७१।। भासँगपरिर्तपज्जत्तै मुहुमसन्नी भवंथिए चरिमे । 'जीवे य खिंचवन्धे पुग़लमहदंडए चेव ॥ १७२ ॥ | प्रथम दिग्द्वारं १, तदनन्तरं गतिद्वारं, २, तत इन्द्रियद्वारं ३, ततः कायद्वारं ४, ततो योगद्वारं ५, तदनन्तरं । वेदद्वारं ६, ततः कषायद्वारं, ७, ततो लेश्याद्वारं ८, ततः सम्यक्त्वद्वारं ९, तदनन्तरं ज्ञानद्वारं १०, ततो दर्शनIN द्वारं ११, ततः संयतद्वारं १२, तत उपयोगद्वारं १३, तत आहारद्वारं १४, ततो भाषकद्वारं १५, ततः 'परित्त ॥११॥ इति परित्ताः-प्रत्येकशरीरिणः शुक्लपाक्षिकाश्च तद्वारं १६, तदनन्तरं पर्याप्तद्वारं १७, ततः सूक्ष्मद्वारं १८, तदनअन्तरं सब्जिद्वारं १९, ततो 'भव'त्ति भवसिद्धिकद्वारं २०, ततोऽस्तीति अस्तिकायद्वारं २१, ततश्वरमद्वारं २२, तद-1 दीप अनुक्रम [२५७ -२५८] anlinesirary.orm अथ पद (०३) "बहुवक्तव्यता । (अल्पबहुत्वं)" आरभ्यते अत्र अल्पबहुत्व-पदे सप्तविंशति: द्वाराणि नामानि प्ररुप्यते ~230~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy