SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: -, ---------- दारं [-], ----------- मूलं [१४] + गाथा:(१५०-१७०) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: On प्रत सूत्रांक [५४] उक्तं च-"वयसो हाणीह जरा, पाणचाओ यमरणमादिडं। सइ देईमि तदुभयं तदभावे तं न कस्सेव ॥१॥"S असङ्गा बायाभ्यन्तरसरहितत्वात् 'निच्छिन्न' इत्यादि, निस्तीर्ण-लचितं सर्वदुःखं वैस्ते निस्तीर्णसर्वदुःखाः, कुतः ? इत्याह-जातिजरामरणबंधणविमुक्का' जातिः-जन्म जरा-पयोहानिलक्षणा मरणं-प्राणत्यागरूपं बन्धनानि-तन्निबन्धनरूपाणि कर्माणि तैर्विशेषतो-निशेषापगमनेन मुक्का जातिजरामरणबन्धनविमुक्ताः, हेतावियं प्रथमा, यतो जातिजरामरणबन्धनविप्रमुक्तास्ततो निस्तीर्णसर्वदुःखाः, कारणाभावात् , ततोऽन्याचा सौख्यं शाश्वतं सिद्धा अनुभवन्ति ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां द्वितीय स्थानपदं समाप्तम् ॥ गाथा: westereotatoesee १ वयसो हानिरिह जरा प्राणत्यागच मरणमादिष्टम् । सति देहे तभयं तदभावे तन्न कस्यैव ॥१॥ दीप अनुक्रम [२३५-२५६] SARERatininainama अत्र पद (०२) "स्थानं" परिसमाप्तम् ~ 229~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy