SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-], ---------- दारं [-], ----------- मूलं [१४] + गाथा:(१५०-१७०) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [५४] गाथा: Receneersekeseरयर तया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थ ॥ सम्प्रति निरुपमसुखभाजस्ते इति दर्शयति-'नवि अत्थि' इत्यादि, नैवास्ति मनुष्याणां चक्रवादीनामपि तत्सौख्यं, नैवास्ति सर्वदेवानामनुत्तरपर्यन्तानामपि यत् सिद्धानां सौख्यमव्यावाधामुपगतानां न विविधाऽऽवाधा अन्यावाधा तां उप-सामीप्येन गतानां प्राप्तानां ॥ यथा नास्ति तथा भङ्गयोपदर्शयति-'सुरगणसुह' इत्यादि, 'सुरगणसुखं' देवसंघातसुखं 'समस्तं' संपूर्णमतीतानागतवर्तमानकालोद्भयमित्यर्थः, पुनः 'सर्वाद्धापिण्डितं' सर्वकालसमयगुणितं तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासत्कल्पनया एकैका-18 | काशप्रदेशे स्थाप्यते इत्येवं सकलाकाशप्रदेशपूरणेन यद्यप्यनन्तं भवति तदनन्तमप्यनन्तैगर्गितं तथाऽप्येयं प्रकर्षगतमपि मुक्तिसुख-सिद्धिसुखं न प्राप्नोति ॥ एतदेव स्पष्टतरं भजयन्तरेण प्रतिपादयति-'सिद्धस्स सुहो रासी इत्यादि, सुखानां राशिः सुखराशि:-सुखसंघातः सिद्धस्य सुखराशिः सिद्धसुखराशिः 'सर्वाद्धापिण्डितः' सर्वयासायपर्यवसितया अद्धया, यत्सुखं सिद्धः प्रतिसमयमनुभवति तदेकर पिण्डीकृतमिति भावः, सोऽनन्तवर्गभक्तःअनन्तैर्वर्गमूलरपवर्तितः, अनन्तैर्वर्गमूलैः तावदपवर्तितो यावत् सर्वाद्धालक्षणेन गुणकारेण गुणने यदधिकं जातं तस्य सर्वस्याप्यपवर्तनः सिद्धत्वाद्यसमयभाविसुखमात्रता प्राप्त इति भावः, सर्वाकाशे न माति-एतावन्मात्रोऽपि सर्वाकाशे न माति सर्वस्तु दुरापास्तप्रसर एवेति ज्ञापनार्थ पिण्डयित्वा पुनरपवर्तनं सुखराशेः, इयमत्र भावना-इह किल विशिष्टाहादरूपं सुखं परिगृह्यते, ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिस्तमाहादमवधिकृल्प एकैकगुण दीप अनुक्रम [२३५-२५६] Ivanorammam ~ 225~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy