________________
आगम
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-], ---------- दारं [-], ----------- मूलं [१४] + गाथा:(१५०-१७०) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
प्रज्ञापनाया: मलयवृत्ती.
[५४]
॥११॥
गाथा:
भवन्ति, अवगाढप्रदेशानामसंख्यातत्वात् , आह च-"एगखेत्तेऽणता पएसपरिहिहाणिओ तत्तो । हुँति असंखेजगुणाऽसंखपएसो जमवगाढो ॥१॥" सम्प्रति सिद्धानेव लक्षणतः प्रतिपादयति-'असरीरा' इत्यादि, अवि- पदे सिद्यमानशरीरा अशरीरा औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्च ते धनाश्च पदनोदरादिशुषिरपूरणात् द्धाधिकाजीवधना उपयुक्ता दर्शने केवलदर्शने ज्ञाने च-केवलज्ञाने यद्यपि सिद्धत्वप्रादुभीषसमये केवलज्ञानमिति ज्ञान रसू.५४ प्रधान तथाऽपि सामान्य सिद्धलक्षणमेतदिति ज्ञापनार्थमादौ सामान्यावलम्बनं दर्शनमुक्तं, तथा च सामान्यविषय दर्शनं विशेषविषयं ज्ञानमिति, ततः साकारानाकार सामान्यविशेषोपयोगरूपमित्यर्थः, सूने मकारोऽलाक्षणिको, लक्षणं-तदन्यव्यावृत्तिखरूपमेतत्-अनन्तरोक्तं, तुशब्दो वक्ष्यमाणनिरुपमसुखविशेषणार्थ, सिद्धानां-निष्ठितार्थानामिति । सम्प्रति केवलज्ञानकेवलदर्शनयोरशेपविषयतामुपदर्शयति-'केवलनाणुवउत्ता' इत्यादि, केवलज्ञानेनोपयुक्ता न त्वन्तःकरणेन तदभावादिति केवलज्ञानोपयुक्ता जानन्ति-अवगच्छन्ति सर्वभावगुणभावान् सर्वपदार्थ-13 गुणपर्यायान् , प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचनः, गुणपर्याययोस्त्वयं विशेषः-सहवर्तिनी गुणाः क्रमवर्तिनः पर्याया इति, तथा पश्यन्ति सर्वतः खलु-सलुशब्दस्थावधारणार्थत्वात् सर्वत एव, केवलरष्टिमि-II
॥११॥ ४ारनन्ताभिः, अनन्तः केवलदर्शनैरित्यर्थः, केवलदर्शनानां चानन्तता सिद्धानामनन्तत्वात् , इहादी ज्ञानमहर्ण प्रथम-1 ! १ एकक्षेत्रेऽनन्ताः प्रदेशपरिवृद्धिहानितस्तस्मात् । भवन्त्यसंख्येयगुणाः असंख्यप्रदेशो यदवगाढः ॥ १॥
दीप अनुक्रम [२३५-२५६]
~ 224 ~