SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: -, ---------- दारं -, ----------- मूलं [१४] + गाथा:(१५०-१७०) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [५४] Searedeceaeseanesences गाथा: भवन्ति प्राणिनः कर्मवववर्तिनोऽस्मिन्निति भव-शरीरं त्यजतः-परित्यजतः, काययोगं परिजिहानस्येति भावः, चरमसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानवलेन बदनोदरादिरन्धपूरणात् त्रिभागेन हीनं प्रदेशधनमासीत् , 'तं संठाणं तहि तस्स' इति तदेव च प्रदेशपनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं संस्थानं तत्र-लोकाग्रे तस्य-सिद्धस्य,|| नान्यदिति ॥ साम्प्रतमुत्कृष्टायगाहनादिभेदभिन्नामवगाहनामभिधित्सुराह-'तिनि सया तेत्तीसा' इत्यादि, त्रीणि शतानि त्रयस्त्रिंशानि-प्रयस्त्रिंशदधिकानि धनुविभागश्च भवति बोद्धव्या, एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता तीर्थकरगणधरैः, सा च पञ्चधनु शततनुकानामवसेया, ननु मरुदेवी नाभिकुलकरपली, नाभेष पञ्चविशत्यधिकानि पञ्चधनुशतानि शरीरप्रमाणं. यदेव च तस्य शरीरमानं तदेव मरुदेवाया अपि, 'संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं सम' इति वचनात् , मरुदेवी भगवती च सिद्धा, ततस्तस्या देहमानस्य त्रिभागे पातिते सिद्धावस्थायाः सार्धानि त्रीणि धनुःशतान्येवावगाहना प्राप्नोति, कथमुक्तप्रमाणा उत्कृष्टावगाहना घटते १ इति, नैप दोषः, मरुदेवाया नाभेः किञ्चिदूनप्रमाणत्वात् , खियो युत्तमसंस्थाना उत्तमसंस्थानेभ्यः पुरुषेभ्यः खस्खकालापक्षया किञ्चिदूनप्रमाणा भवन्ति, ततो मरुदेवाऽपि पञ्चधनुःशतप्रमाणेति न कश्चिद्दोपः, अपिच-हस्तिस्कन्धा-13/ (धिरूढा संकुचिताङ्गी सिद्धा ततः शरीरसंकोचभावाद् नाधिकावगाहनासंभव इत्यविरोधः, आह च भाष्यकृत-18 RI"कह मरुदेवामाणं ? नाभीतो जेण किश्चिदूणा सा । तो किर पंचसयचिय अहया संकोचओ सिद्धा ॥१॥" दीप अनुक्रम [२३५-२५६] La una म.१९M ureurary.orm ~ 221~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy