SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-], ---------- दारं -1, ----------- मूलं [१४] + गाथा:(१५०-१७०) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [५४] गाथा: प्रज्ञापना Nअवस्थिताः, तथा क-कस्मिन् क्षेत्रे बोन्दिस्तनुः शरीरमित्यनान्तरम् तां त्यक्त्वा क गत्वा सिद्ध्यन्ति !-निष्ठि-२ स्थानयाः मल- तार्था भवन्ति ?, 'सिज्झई' इत्यत्रानुखारलोपो द्रष्टव्यः, अथवा एकवचनोपन्यासोऽपि सूत्रशैल्या न विरोधभार, पदे सिद्धयवृत्ती. तथा चान्यत्राऽप्येयं प्रयोगः-“वस्थगन्धमलंकारं, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्ति स्थानादि वुचइ ॥१॥” इति, एवं शिष्येण प्रश्ने कृते सूरिराह-'अलोए पडिहया सिद्धा' इत्यादि, अत्रापि सप्तमी तृती- सू. ५४ ॥१०८ यार्थे, अलोकेन-केवलाकाशास्तिकायरूपेण प्रतिहताः-स्खलिताः सिद्धाः, इह तत्र धर्मास्तिकायाद्यभावात् तदानस्तवृत्तिरेव प्रतिस्खलनम्, न तु संबन्धे सति विघातः, अप्रतिघत्वात् , सप्रतिघानां हि संबन्धे सति विघात, नान्येपामिति, तथा लोकस्य-पश्चास्तिकायात्मकस्याग्रे-मूर्धनि प्रतिष्ठिता:-अपुनरागत्या व्यवस्थिताः, तथा इह मनुप्यलोके बोन्दी-तनुं त्यक्त्वा तत्र-लोकाग्रे समयान्तरप्रदेशान्तरास्पर्शनेन गत्वा सिध्यन्ति-निष्ठितार्थी भवन्ति ।। सम्प्रति तत्रगतानां यत्संस्थानं तदभिधित्सुराह-दीहं या हस्सं वा' इत्यादि, दीघ वा-पञ्चधनुःशतप्रमाणं इखं वा-हस्तद्वयप्रमाणं वाशब्दाद् मध्यम वा विचित्रं यचरमभवे-पश्चिमभवे भवेत् संस्थानं ततः-तस्मात् संस्थानात् त्रिभागहीना-बदनोदरादिरन्धपूरणेन तृतीयभागेन हीना सिद्धानामवगाहना, अवगाहन्तेऽस्यामित्यवगाहना-खा- 1 १०॥ वस्थैव भणिता तीर्थकरगणधररिति, अत्रगतसंस्थानप्रमाणापेक्षया त्रिभागहीनं तत्र संस्थानमिति भावः ॥ एतदेव स्पष्टतरमुपदर्शयति-'जं संठाणं तु इहं' इत्यादि, यत्संस्थानं-यावत्प्रमाणं संस्थानं इह-मनुष्यभवे आसीत् तदेव | दीप अनुक्रम [२३५-२५६] ~220~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy