________________
आगम (१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-], ---------- दारं -1, ----------- मूलं [१४] + गाथा:(१५०-१७०) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[५४]
गाथा:
तो भवति, तस्य च योजनस्य यदुपरितनं गच्यूतं चतुर्थे तस्य च गन्यूतस्य यः सर्वोपरितनो षड्भागो अत्र 'ण'N इति वाक्यालङ्कारे सिद्धा भगवन्तः सादिकाः कर्मक्षयानन्तरं सिद्धत्वभावात्, एतेन अनादिशुद्धपुरुषप्रवादप्रतिक्षेप आवेदितो द्रष्टव्यः, अपर्यवसिता रागाद्यभावेन प्रतिपातासंभवात्, रागादयो हि सिद्धत्वाच्यावयितुं प्रभविष्णवः, न च ते भगवतां सन्ति, तेषां निर्मूलकापंकषितत्वात्, न च निर्मूलकाकपिता अपि भूयः प्रादुर्भवन्ति, बीजाभावादिति, तथा अनेकैर्जातिजरामरणैः-जन्मजरामृत्युभिर्यश्च तासु तासु योनिषु संसारः-संसरणं तेन च यः कलं-18 कलीभावः-कदर्यमानता यश्च दिव्यसुखमनुप्राप्तानामपि पुनर्भवे--संसारे गर्भवसतिप्रपञ्च ती समतिक्रान्ता अत। एव शाश्वतमनागतं कालं तिष्ठन्ति, 'तत्ववि य ते अवेया' इत्यादि, तत्रापि च-सिद्धक्षेत्रे गताः सन्तस्ते-भगवन्तः 'अवेदाः' पुरुषवेदादिवेदरहिताः 'अवेदना' सातासातवेदनाभावात् 'निर्ममा' ममत्वरहिताः 'असंगा' बायाभ्यन्तरसकरहिताः, कस्मादेवम् ? अत आह-'संसारविप्रमुक्ताः' हेतौ प्रथमा, यतः संसाराद विप्रमुक्तास्तस्मादवेदा अवेदना निर्ममा असङ्गाथ, पुनः कथंभूताः' इत्याह 'पएसनिवत्तसंठाणा' प्रदेशैः-आत्मप्रदेशैने तु बायपुद्गलैः शरीरपञ्चकस्यापि सर्वात्मना त्यक्तत्वात् निवृत्त-निष्पन्न संस्थानं येषां ते प्रदेशनिवृत्तसंस्थानाः, अत्र शिष्यः पृच्छन्नाह'कहिं पडिहया सिद्धा' इत्यादि कहि' इत्यत्र सप्तमी तृतीयार्थे प्राकृतत्वात् , यथा 'तिसु तेसु अलंफिया पुढवी' इत्यादि, ततोऽयमर्थः-केन प्रतिहताः-केन स्खलिताः सिद्धा:-मुक्ताः, तथा क-कस्मिन् स्थाने सिद्धाः प्रतिष्ठिताः
eeeeeseseseseesrises
दीप अनुक्रम [२३५-२५६]
SAREairaum
ond
ए
~219~