SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: [-], ---------- दारं [-], ----------- मूलं [१४] + गाथा:(१५०-१७०) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापना- याः मलयवृत्ती. [५४] ॥१०॥ गाथा: चत्तारि रयणीओं' इत्यादि, चतस्रो रत्नयो रनिश्च त्रिभागोना च सा बोद्धव्या एषा खलु सिद्धानामवगाहना र स्थानभणिता मध्यमा । आह-जघन्यपदे सप्तहस्तोच्छूितानामागमे सिद्धिरुक्ता, तत एषा जघन्या प्राप्नोति, कथं। मध्यमा ?, तदयुक्तं, वस्तुतचापरिज्ञानात् , जघन्यपदे हि ससहस्तानां सिद्धिरुका तीर्थकरापेक्षया, सामान्यकेव द्धाधिका शरःसू.५४ लिनां तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिदोषः। 'एगा य होई' इत्यादि, एका रतिः परिपूर्णा अष्टौ चाङ्गुलान्यधिकानि एषा भवति सिद्धानामवगाहना जघन्या.18 सा च कूर्मापुत्रादीनां द्विहस्तानामवसेया, यदिवा सप्तहस्तोच्छूितानामपि यन्त्रपीलनादिना संवर्तितशरीराणां, आह च भाष्यकृत-"जेट्ठा उ पंचधणुसयतणुस्स मज्झा य सत्तहत्वस्स । देहत्तिभागहीणा जहनिया जा बिहत्थस्स ॥१॥ सत्तूसियएसु सिद्धी जहन्नओ कहमिहं बिहत्थेसु । सा किर तित्थयरेसुं सेसाणं सिज्झमाणाणं ॥२॥ ते पुण होज बिहत्था कुम्मापुत्तादयो जहन्नेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीणत्ति ॥ ३॥" साम्प्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधित्सुराह-ओगाहणाओ' इत्यादि, सुगम, नवरं 'अनित्थंध' इति इदंप्रकारमापन्नमित्थं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थं अनित्थंस्थं-वदनादिशुषिरप्रतिपूरणेन पूर्वाकारान्यथाभावतोऽनियताका-17 ॥१०९॥ रमिति भावः, योऽपि च सिद्धादिगुणेषु 'सिद्धे न दीहे न हस्से' इत्यादिना दीर्घत्वादीनां प्रतिषेधः कृतः सोऽपि पूर्वाफारापेक्षया संस्थानस्यानित्थंस्थत्वात् प्रतिपत्तव्यो, न पुनः सर्वथा संस्थानस्याभावतः, आह च भाष्यकृत् दीप अनुक्रम [२३५-२५६] For P OW ~ 222~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy