________________
आगम
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, ---- --------- मूलं [...४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
करटकर
भज्ञापनायाः मल
प्रत सूत्रांक
२ स्थानपदे असुरादिस्थान
य०वृत्तौ. |
॥ ९२॥
itter
[४६]
दीप
रंसा सेसं जहा दाहिणिल्लाणं जाब विहरति, बली एस्थ वइरोमणिदे बहरोयणराया परिवसति काले महानीलसरिसे जाव पभासेमाणे । से णं तत्थ तीसाए भवणावाससयसहस्साणं सहीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं पंचण्डं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्डं अणियाहियईणं चउण्ह य सट्ठीणं आयरक्खदेवसाहस्सीणं अनेसि च बहूणं उत्तरिल्लाणं असुरकुमाराणं देवाण य देवीण य आदेवचं पोरवेचं कुछमाणे विहरइ ।। कहि णं भंते ! नागकुमाराणं देवाणं पजचापज्जताणं ठाणा पन्नचा, कहिणं भंते ! नागकुमारा देवा परिवसंति , गोयमा! इमीसे रयणप्पभाए पुढचीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं जोगाहित्ता हिहा चेगं जोयणसहस्सं वञ्जिचा मज्झे अहहुचरे जोयणसयसहस्से एत्थ णं नागकुमाराणं देवाणं पजत्तापलत्ताणं चुलसीह भवणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भवणा बाहिं वट्टा अंतो चउरसा जाव पडिरूवा, वत्थ ण णागकुमाराणं पजचापजत्ताणं ठाणा पन्नत्ता, तीमुवि लोगस्स असंखेजहभागे, तत्थ णं बहवे नागकुमारा देवा परिवसंति महिहिया महसुईआ सेसं जहा ओहियाणं जाव विहरति । धरणभूवाणंदा एत्थ गं दुबे नागकुमारिंदा णागकुमाररायाणो परिवसति महडिया सेसं जहा ओहियाणं जाव विहरति । कहि णं मंते ! दाहिणिल्लाणं नागकुमाराणं देवाणं पञ्जचापञ्जताणं ठाणा पनत्ता', कहिणं मंते ! दाहिणिल्ला नागकुमारा देवा परिवसंति ?, गोयमा! जंबूहीवे दीवे मदरस्स पवयस्स दाहिणणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उपरि एग जोयणसहस्सं ओगाहिता हिहा चेगं जोयणसहस्सं वजित्ता मञ्झे अट्टहुचरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं नागकुमाराणं देवाणं चउया
अनुक्रम
[२०५]
G
॥१२॥
~ 188~