SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, ----- --------- मूलं [...४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४६] सीसं भवणावाससयसहस्सा भवन्तीतिमक्खाय, ते पं भवणा बाहिं वट्टा जाव पडिरूवा, एत्थ णं दाहिणिल्लाणं नागकमाराणं पजत्तापअचाणं ठाणा पनत्ता, तीसुवि लोयस्स असंखेजइभागे, एत्थ णं दाहिणिल्ला नागकुमारा देवा परिवसंति महिहिया जाब विहरंति, धरणे इत्थ नागकुमारिंदे नागकुमारराया परिवसइ महड्डिए जाव पभासेमाणे, से णं तत्य चउयालीसाए भवणावाससयसहस्साणं छह सामाणियसाहस्सीणं तायत्तीसाए तायचीसगाणं चउण्हं लोगपालाणं छाई अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्डं अणियाहिवईणं चउबीसाए आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं दाहिणिल्लाणं नागकुमाराणं देवाण य देवीण य आहेवचं पोरेवच्चं कुबमाणे विहरइ । कहिणं भंते उत्तरिल्लाणं णागकुमाराणं देवाणं पजत्तापजत्ताणं ठाणा पमचा?, कहि प भंते ! उचरिल्ला नागकुमारा देवा परिवसति', गोयमा! जम्बुद्दीचे दीवे मन्दरस्स पञ्चयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सवाहल्लाए उवरि एग जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वजित्ता मज्झे अद्वहुत्तरे जोयणसयसहस्से एत्थ णं उत्तरिल्हाण नागकुमाराणं देवाणं चत्तालीस भवणावाससयसहस्सा भवन्तीतिमक्खायं, ते णं भवणा बाहि वहा सेसं जहा दाहिणिल्लागं जाव विहरंति, भूयाणंदे एत्थ नागकुमारिंदे नागकुमारराया परिवसइ, महिडीए जाव पभासेमाणे, से गं तत्थ चत्तालीसाए भवणावाससयसहस्साणं आहेवच्चं जाव विहरइ ।। कहि ण भंते ! सुवनकुमाराणं देवाणं पजत्तापक्षचाणं ठाणा पन्नता ?, कहि णं भंते ! सुवनकुमारा देवा परिवसंति, गोयमा ! इमीसे रयणप्पभाए पुढवीए जाच एत्थ णं सुवनकुमाराणं देवाणं वावतार भवणावाससयसहस्सा भवन्तीतिमक्खायं । ते गं भवणा चाहिं वट्टा जाव पडिरूवा, तस्थ दीप रseeeeeeasee अनुक्रम [२०५] SAREairat-AVM ~ 189~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy