SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], .... ...- उद्देशक: [-], ----------- दारं [-], -- -- मूल [...४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४६] eeeeeeeeeयरल मारा देवा परिवसंति', गोयमा ! जंबूद्दीवे दीवे मंदरस्स पवयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं ओगाहित्ता हिट्टा चेगं जोयणसहस्सं बज्जित्ता मज्झे अहहुत्तरे जोयणसयसहस्से एत्थ णं दाहिणिल्लाणं असुरकुमाराणं देवाणं चउत्तीसं भवणावाससयसहस्सा भवन्तीति मक्खायं, ते गं भवणा बाहिं वट्टा अंतो चउरंसा सो चेव वण्णओ जाव पडिरूवा, एत्थ गं दाहिणिल्लाणं असुरकुमाराणं देवाणं पजचापजत्ताणं ठाणा पन्नता, तीसुवि लोगस्स असंखेजहभागे, तत्थ णं बहवे दाहिणिल्ला असुरकुमारा देवा देवीओ परिवसति, काला लोहियक्खा तहेव जाव भुंजमाणा विहरंति, एएसिणं तहेब तायतीसगलोगपाला भवन्ति, एवं सव्वत्थ भाणियई। भवणवासी णं चमरे इत्थ असुरकुमारिंदे असुरकुमारराया परिवसति काले महानीलसरिसे जाव पभासेमाणे, से णं तत्थ चउतीसाए भवणावाससयसहस्साणं चउसट्टीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्डं लोगपालाणं पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्डं अणियाहिबईणं चउण्ह य चउसहीणं आयरक्खदेवसाहस्सीणं अनेसिं च बहूणं दाहिणिल्लाणं देवाणं देवीण य आहेवचं पोरेवचं नाव विहरति । कहि णं भंते । उत्चरिलाणं असुरकुमाराणं देवाणं पञ्जचापजत्ताणं ठाणा पन्नचा?, कहिणं भंते ! उत्तरिल्ला असुरकुमारा देवा परिवसंति, गोयमा ! जंबूद्दीचे दीवे मंदरस्स पच्चयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं ओगाहिता हिडा चेगं जोयणसहस्सं वजित्ता मज्झे अहहुत्तरे जोषणसयसहस्से एत्थ गं उत्तरिल्लाणं असुरकुमाराणं देवाणं तीसं भवणावाससयसहस्सा भवन्तीति मक्खायं, ते भवणा बाहिं बट्टा अंवो चउ• दीप अनुक्रम [२०५] SHARERIEatini ~187~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy