SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [४६ ] दीप अनुक्रम [२०५] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [२], उद्देशक: [-], दार [-], मूलं [... ४६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रज्ञापना याः मल य० वृत्तौ ॥ ९१ ॥ यति- 'महानीलसरिसा' महानीलं यत् किमपि वस्तुजातं लोके प्रसिद्धं तेन सहशाः, एतदेव व्याचष्टे -- नीलगुटिका - नील्या गुटिका गवलं - माहिषं शृङ्गं अतसीकुसुमं प्रतीतं तेषामिव प्रकाशः - प्रभा येषां ते नीलगुटिकागवलातसीकुसुमप्रकाशाः, तथा विकसितशतपत्रमिव निर्मले ईषद् - देशविभागेन मनाक् सिते रक्ते ताम्रे च नयने येषां ते विकसितशतपत्रनिर्मलेष सितरक्तताम्रनयनाः, गरुडस्येवायता - दीर्घा ऋज्वी अकुटिला तुङ्गा-उन्नता नासा-नाॐ सिका येषां ते गरुडायतर्जुतुङ्गनासाः, तथा उबचियं-तेजितं यत् शिलाप्रवाल- विद्रुमरलं यच विम्बफलं विम्याः ॐ सत्कं फलं तत्सन्निभोऽधरोष्ठो येषां ते तथा, तथा पाण्डुरं न तु सन्ध्याकालभाव्यारक्तं शशिशकलं- चन्द्रखण्ड ॐ तदपि च कथंभूतमित्याह-विमलं रजसा रहितं कलङ्कविकलं वा तथा निर्मलो यो दधिधनः शङ्खो गोक्षीरं यानि ॐ कुन्दानि - कुन्दकुसुमानि दकरजः - पानीयकणाः मृणालिका च तद्रवद् धवला दन्तश्रेणिर्येषां ते तथा, विमलशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात्, तथा हुतवहेन वैश्वानरेण निमतं सद् यज्जायते धौतं निर्मलं तप्तम् उत्तप्तं तपनीयमारकं सुवर्ण तद्वद् रक्तानि हस्तपादतलानि तालुजिह्वे च येषां ते हुतवहनिर्मातधौ ततस तपनीय रक्तत लतालुजिह्वाः, तथा अञ्जनं-सौवीराञ्जनं घनः - प्रावृट्कालभावी मेघस्तद्वत्कृष्णा रुचकरलवद् रमणीया स्निग्धाश्च केशा येषां ते अअनघन कृष्णरुचकरमणीय स्निग्धकेशाः ॥ कहिं णं भंते! दाहिणिला असुरकुमाराणं देवाणं पत्ता पत्ताणं ठाणा प० १, कहि णं भंते! दाहिणिल्ला असुरकु ४ Education International For Parts Only ~ 186~ २ स्थान | पदे असु रादिस्थानं सू. ४६ ॥९१॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy