SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, ---- --------- मूलं [...४६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४६] असुरकुमारसूत्रे काला:-कृष्णवर्णाः 'लोहियक्खाबिम्बोहा' लोहिताक्षरनयर विम्बीफलषच्च ओष्ठौ येषा ते लोहि-1 |ताक्षविम्बोष्ठाः, आरक्कोष्ठा इति भावः, धवलपुष्पषत्सामात् कुन्दकलिका इव दन्ता येषां ते धवलपुष्पदन्ताः, असिताः-कृष्णाः केशा येषां ते असितकेशाः, दन्ताः केशाचामीषां चैक्रिया द्रष्टव्याः, न खाभाविकाः, पैक्रियशरीरस्वात् 'वामेय (एग) कुंडलधरा' एककर्णावसक्तकुण्डलधारिणः, तथा ऑर्द्रण-सरसेन चन्दनेनानुलिसं गात्रं यस्ते आर्द्रचन्दनानुलिप्सगात्राः, तथा ईषद्-मनाक शिलिन्ध्रपुष्पप्रकाशानि-शिलिन्ध्रपुष्पसदशवर्णानि ईपद्रक्तानीत्यर्थः असंक्लिष्टानि-अत्यन्तसुखजनकतया मनागपि संक्लेशानुत्पादकानि सूक्ष्माणि-मृदुलघुपर्शानि अच्छानि चेति भावः वस्त्राणि प्रवराणि अत्र सूत्रे विभक्तिलोपः प्राकृतत्वात् 'परिहिताः' परिहितवन्तः, तथा वयःप्रथम-कुमारत्वलक्षणमतिक्रान्तास्तत्पर्यन्तवर्तिन इति भावः द्वितीयं च-मध्यमलक्षणं वयोऽसंप्राप्ताः, एतदेव व्यक्तीकरोति-भद्रे-अतिप्रशस्वे, यौवने वर्तमानाः 'तलभंगयतुडियवरभूसणनिम्मलमणिरयणमंडियभुजा' इति तलभङ्गका-वाहाभरणविशेषाः तुटितानि-वाहुरक्षिकाः अन्यानि च यानि वराणि भूषणानि बाह्वाभरणानि तेषु ये निर्मला मणयः-चन्द्रकान्ताद्या यानि रत्नानि च-इन्द्रनीलादीनि तैर्मण्डितौ भुजौ-हस्तानी येषां ते तथा, तथा दशभिर्मुद्राभिर्मण्डिती अग्रहती। येषां ते दशमुद्रामण्डिताग्रहस्ताः, 'चूडामणिविचित्तचिंधगया' इति चूडामणिनामकं चित्रम्-अद्भुतं चिहं गतंस्थितं येषां ते चूडामणिचित्रचिह्नगताः ॥ चमरवलिसामान्यसूत्रे काला:-कृष्णवर्णाः, एतदेयोपमानतः प्रतिपाद दीप Kaesesesesesesese 666 अनुक्रम [२०५] Minmuraryom ~185~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy