SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, --------------- मूलं [४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक प्रज्ञापनायाः मलय० वृत्ती. २ स्थानपद रलप्रभादिनारकस्थानं [४३] तीसु जोयणसहस्सेसु एत्थ गं तमतमापुढवीनेरइयाणं पजत्तापजत्ताणं पंचदिसि पंच अणुचरा महइमहालया महानिरया प०,०–काले महाकाले रोरुए महारोरुए अपइहाणे, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिआ निचंधयारतमसा ववगवगहचंदमूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुभिगंधा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थ णं तमतमापुढवीनेरइयाणं ठाणा प०, उपवाएणं लोयस्स असंखेजइभागे समुग्धाएणं लोयस्स असंखेजहभागे सहाणेणं लोयस्स असंखेजइभागे तत्थ णं बहवे तमतमापुढवीनेरहमा परिवसति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं प० समणाउसो, ते णं निचं भीता निच्च तत्था निर्थ तसिया निचं उविग्गा निचं परमममुहसंबद्धं गरगभयं पचणुभवमाणा विहरन्ति ॥ आसीय बत्तीस अट्ठावीसं च ९ति वीसं च । अहारससोलसर्ग अहुत्तरमेव हिडिमिया ॥१॥ अहत्तरं च तीसं छपीसं चेव सयसहस्सं तु । अहारस सोलसर्ग चउद्दसमहियं तु छडीए ॥ २॥ अद्धतिबन्नसहस्सा उबरिमहे वनिऊण तो भणियं । मज्झे तिसहस्सेसु होन्ति उ नरगा तमतमाए ॥३॥ तीसा य पन्नवीसा पन्नरस दसेव सयसहस्साई । तिनि य पंचूणेगं पंचेव अणुत्तरा नरगा ॥४॥ (मू०४३) तदेवं सामान्यतो नैरयिकसूत्र व्याख्यातं, एवं रलप्रभादिविषयाण्यपि सूत्राणि यथायोगं परिभावनीयानि, प्राय उक्तव्याख्यानुसारेण सुगमत्वात् , केवलं षष्ठपृथिव्यां सप्तमपृथिव्यां च नरकावासाः कपोताग्निवर्णाभा न वक्तव्याः, दीप अनुक्रम [१९६-२००] ॥८३ ।। ~170~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy