________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं -1, -------------- मूलं [४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
100
प्रत
सूत्रांक
[४३]
नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र सर्वत्रापि तेषां शीतपरिणामत्वात् , तथा चाह-"नवरं छटुसत्तमीसु णं काउअअगणिवन्नाभा न भवन्ति"। सम्प्रति यथोक्तपृथिवीवाहल्यपरिमाणप्रतिपादिका संग्रहणीगाथामाह-आसीयं बत्तीसं' इत्यादि, आशीतं-अशीतिसहस्राधिकं शतसहस्रं रत्नप्रभाया बाहल्यं द्वात्रिंशं-द्वात्रिंशत्सहस्राधिकं शर्कराप्रभायाः 'अष्टाविंशं' अष्टाविंशतिसहस्राधिकं वालुकाप्रभायाः विंशतिसहस्राधिकं पङ्कप्रभायाः अष्टादशसहस्राधिक धूमप्रभा-IN याः षोडशसहस्राधिकं तमनभायाः अष्टोत्तरम्-अष्टसहस्राधिकं लक्ष 'हेटिमिया' सर्वाधस्तन्यास्तमस्तमःप्रभाया इति । संप्रति उपर्यधश्चैकैक योजनसहस्रं मुक्त्वा यावत्प्रमाणं नरकावासयोग्यं पृथिवीवाहल्यं तापसंग्रहीतुकाम आहअट्टत्तरं च' इत्यादिगाथाद्वयं, रत्नप्रभाया हि अशीतिसहस्राधिकं लक्षं पाहल्यपरिमाणं तस्योपरितनमेकं योजनसहस्रमेकं चाधो योजनसहनं वर्जयित्वा शेषं नरकावासाधारभूतं, अतो रत्नप्रभाया नरकावासयोग्य बाहल्यपरिमाणमष्टसप्ततिसहस्राधिकं लक्षं भवति, एवं सर्वत्राप्युपयुज्य भावनीयं । साम्प्रतं नरकावाससंख्याप्रतिपादनाय संग्रहणीगाथामाह-'तीसा य' इत्यादि, गतार्था ॥
कहि णं भंते ! पंचिंदियतिरिक्खजोणियाणं पजत्तापजत्ताणं ठाणा प०१, गोयमा ! उहुलोए तदेकदेसभाए अहोलोए तदेकदेसभाए तिरियलोए अगडेसु तलायेसु नदीसु दहेसु वाचीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु पिलेसु बिलपंतियासु उज्झरेसु निझरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुदेसु ससु चेव जलासएसु
दीप अनुक्रम [१९६-२००]
SAREairatuRKI
B
imaram.org
अत्र तिर्यञ्च-पञ्चेन्द्रिय जीवानाम् स्थानानि कथ्यते
~ 171~