SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ---------------- उद्देशक: [-], -------------- दारं [-], --------------- मूलं [४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४३] लोयस्स असंखेजहभागे समुग्याएणं लोयस्स असंखेजइभागे सहाणेणं लोयस्स असंखेजहभागे, तत्थ बहवे धूमष्पभापुढवीनेरइया परिवसन्ति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणमा परमकिण्हा वनेणं प०समणाउसो!, ते ण णरगा निचं भीता नि तत्था निश्चं तसिया निचं उबिग्गा निचं परममसुहसंबद्धं नरगभयं पचणुभवमाणा विहरन्ति । कहिणं भंते ! तमापुढवीनेरइयाणं पजत्तापजत्ताणं ठाणा प०१, कहिणं भंते ! तमापुढवीनेरइया परिवसंति', गोयमा! तमाए पुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं ओगाहिता हिहा चेग जोयणसहस्सं वजित्ता मझे चउदसुत्तरजोयणसयसहस्से एत्थ णं तमप्पभापुढवीनेरइयाणं एगे पंचूणे परगावाससयसहस्से हवन्तीति मक्खायं, ते गं गरगा अंतो वट्टा चाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरनक्षत्तजोइसियपहा मेदवसापूयपडलरुहिरमंसचिविखल्ललित्ताणुलेवणतला असुइवीसा परमदुन्भिगंधा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थ णं तमापुढवीनेरहयाणं पजत्तापजत्ताणं ठाणा प०, उववाएणं लोयस्स असंखेजहभागे समुग्घाएणं लोयस्स असंखेज्जइभागे सहाणेणं लोयस्स असंखेजइभागे, तत्थ णं बहवे तमप्पभापुढवीनेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं प० समणाउसो, ते णं निञ्च भीता निश्चं तत्था निचं तसिया निचं उबिग्गा निचं परममसुहसंबद्धं नरगभयं पचणुभवमाणा विहरन्ति । कहि णं भंते ! तमतमापुढवीनेरहयाणं पञ्जचापञ्जचाणं ठाणा प०१, कहिणं भंते ! तमतमापुढपीनेरइया परिवसति', गोयमा! तमतमाए पुढवीए अहोत्तरजोयणसयसहस्सबाहल्लाए उवरिं अद्धतेवन्नं जोयणसहस्साई ओगाहित्ता हेहावि अखतेवनं जोयणसहस्साई वञ्जिता मो दीप अनुक्रम [१९६] 9929890099999999900 Ramanara ~ 169~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy