SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, --------------- मूलं [४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक मज्ञापनायाः मलम.वृत्ती . २ स्थानपदे रत्नप्रभादिनारकस्थानं [४३]] दीप णसयसहस्सवाहल्लाए उवरि एग जोयणसहस्सं ओगाहित्ता हिट्ठा चेगं जोयणसहस्सं वञ्जित्ता मज्झे अहारसुत्तरे जोयणसयसहस्से एत्थ णं पंकप्पभापुढवीनेरइयाणं दस निरयावाससयसहस्सा भवन्तीति मक्खाप, ते ण णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा बवगयगहचंदमूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललिताणुलेवणतला असुइवीसा परमदुन्मिगंधा काउअगणिवन्नाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ एत्थ णं पंकप्पभापुढवीनेरइयाणं पात्तापञ्जत्ताणं ठाणा प०, उववाएणं लोयस्स असंखेजड़भागे, समुग्धाएणं लोयस्स असंखेजइभागे, सहाणेणं लोयस्स असंखेजइभागे, तत्थ णं यहवे पंकप्पभापुढवीनेरइआ परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा बनेणं प० समणाउसो, ते णे निचं भीया णिच्च तत्था णिचं तसिया णिच्चं परममसुहसंबद्धं णरगभयं पचणुभवमाणा विहरन्ति । कहिणं भन्ने ! धूमप्पभापुढवीनेरइयाण पजचापजत्ताणं ठाणा प०१, कहिणं भंते। धूमप्पभापुढषीनेरइआ परिवसन्ति, गोयमा धूमप्पमापुढवीए अहारसुत्तरजोयणसयसहस्सवाहल्लाए उवरि एग जोयणसहस्सं ओगाहित्ता हेहा चेगं जोयणसहस्सं वजिचा मज्झे सोलमुत्तरजोयणसयसहस्से एत्थ णं धूमप्पभापुढवीनेरइयाणं तिनि निरयावाससयसहस्सा भवन्तीति मक्खायं, ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया निचंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेदवसापूयपडलरुहिरमंसचिक्खिल्ललिताणुलेवणतला असइवीसा परमदुब्मिगंधा काउअगणिवत्रामा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगसु वेयणाओ एत्थ णं धूमप्पमापुढवीनेरइयाणं पञ्जत्तापजताणं ठाणा प०, उववाएणं अनुक्रम [१९६] ॥८२॥ ~168~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy