SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [४२] दीप अनुक्रम [१९५ ] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) उद्देशक: [-] दारं [-], मूलं [४२] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्रज्ञापनायाः मल य० वृत्ती. पदं [२], मुनि दीपरत्नसागरेण संकलित.. ६ ग्रह चन्द्रसूर्यनक्षत्ररूपाणा उपलक्षणमेतत् तारारूपाणां च ज्योतिष्काणा पन्था — मार्गों येभ्यस्ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा 'मेयवसापूयरुधिरमांसचिक्खिहलित्ताणुलेवणतला' इति स्वभाव संपन्नैर्मदोवसापू-तिरुधिरमांसैर्यश्चिक्खिलः - कर्दमः तेन लिसं- उपदिग्धमनुलेपनेन–सकुलिप्तस्य पुनः पुनरुपलेपनेन तलं -- भूमिका येषां ते मेदोवसापूतिरुधिरमांस चिक्खिल लिप्सानुलेपनतलाः, अत एवाशुचयः - अपवित्रा बीभत्साः दर्शनेऽ॥ ८० ॥ व्यतिजुगुप्सोत्पत्तेः क्वचिद् 'बीसा' इति पाठः, तत्र विस्रा-आमगन्धिकाः परमदुरभिगन्धा सृतगवादिकडेवरेभ्यो ऽव्यतीवानिष्टदुरभिगन्धाः । 'काउयअगणिवन्नाभा' इति, लोहे घम्यमाने या कपोतो बहुकृष्णरूपोऽमेर्वर्णः, २४ किमुक्तं भवति ? - यादृशी बहुकृष्णवर्णभूता अग्निज्वाला विनिर्गच्छतीति तादृश्याभा - आकारो येषां ते कपोताशिवर्णामाः, धम्यमानलोहाग्निज्वालाकल्पा इति भावः, नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र सर्वत्राप्युष्णरूपत्वात्, ४ एतच षष्ठससमपृथ्वीवर्जमवसेयं, तथा च वक्ष्यति — 'नवरं छट्टसत्तमी णं काउअगणिवन्नाभा न भवन्ति' तथा कर्कशः- अतिदुःसहोऽसिपत्रस्येव स्पर्शो येषु ते कर्कशस्पर्शाः, अत एव 'दुरहियासा' इति, दुःखेनाध्यास्यन्ते - सह्यन्ते दुरध्यासा अशुभा दर्शनतो नरकाः, तथा गन्धरसस्पर्शशब्दैरशुभा - अतीवासातरूपा नरकेषु वेदना, 'एत्थ णं' इत्यादि, यावत् तत्थ णं बहवे निरया परिवसन्ति' 'काला' इत्यादि, कालाः- कृष्णाः, तत्र कोऽपि निष्प्रभतया मन्दकृष्णोऽपि भवति ततस्तदाशङ्काव्यवच्छेदार्थं विशेषणान्तरमाह- कालावभासाः कालः कृष्णोऽवभासः - प्रभाविनिर्गमो For Parts Only ~ 164~ २ स्थानपदे नैरविकस्था नं सू. ४२. ॥ ८० ॥ Mantrary or
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy