SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं -1, -------------- मूलं [४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४२] येभ्यस्ते कालावभासाः, कृष्णप्रभापटलोपचिता इति भावः, अत एव गम्भीरलोमहर्षाः-गम्भीरः-अतीवोत्कटो |लोमहर्षो-लोमोद्धर्षो भयवशाद् येभ्यस्ते गम्भीरलोमहर्षाः, किमुक्तं भवति -एवं नाम कृष्णाः कृष्णावभासा यद् दर्शनमात्रेऽपि शेषनारकजन्तूनां भयसंपादनेन मात्रातिर्ग लोमहर्षमुत्पादयन्तीति, अत एव 'भीमाः' भयानकाः, भीमत्वादेव उनासनकाः-उत्रास्यन्ते शेषनारकजन्तव एभिरित्युत्रासनाः उत्रासना एवोत्रासनकाः, किंबहुना ?ला'वर्णेन' वर्णमधिकृत्य परमकृष्णाः, यत ऊर्च न किमपि कृष्णमस्ति भयानकं वा, पत्कर्षप्राप्त कृष्णवर्णाः प्रज्ञता मया शेषश्च तीर्थकरैः हे श्रमण! हे आयुष्मन् ! 'ते णं निचं भीया' इत्यादि, ते नैरयिकाः 'णं' इति वाक्यालङ्कारे 'नित्यं सर्वकालं क्षेत्रखभावजनितमहानिविडान्धकारदर्शनतो भीताः 'नित्य' सर्वकाल त्रस्ताः परमाधार्मिकपरस्परोदीरितदुःखसंपातभयादग्रेऽपि त्रास(स)मुपपन्नाः 'निर्स' सर्वकालं परमाधार्मिकैः परस्परं वा त्रासिताः-त्रासं ग्राहिताः तथा 'नित्यं सर्वकालं यथायोग परमदुःसहशीतोष्णवेदनानुभवतः परमाधार्मिकपरस्परोदीरितदुःखानुभवतश्वोदिमाः-तद्गतवासपराङ्मुखचित्ताः एवं 'नित्यं सर्वकालं परममशुभं-एकान्तेनाशुभं संबद्धम्-अनुवर्द्धन तु जातुचिदपि मनागप्यपान्तराले व्यवच्छिन्नसंतानं 'नरकभयं' नरकदुःखं 'प्रत्यनुभवन्तः' प्रत्येक वेदयमाना 'बिहरन्ति' अवतिष्ठन्ते। | कहि णं भंते ! रयणप्पभापुढवीनेरइयाणं पञ्जत्तापञ्जत्ताणं ठाणा प०१, कहि णं भंते ! रयणप्पमापुढवीनेरहआ परिव दीप अनुक्रम [१९५]] REaamana anmarary.org ~165~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy