SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, -------------- मूलं [४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४२] दीप रशीतिर्नरकावासशतसहस्राणि भवन्ति, तथाहि-रत्नप्रभायां त्रिंशन्नरकाबासशतसहस्राणि भवन्ति, शर्कराप्रभायां पञ्चविंशतिः शतसहस्राणि, वालुकाप्रभायां पञ्चदश लक्षाः, पङ्कप्रभायां दश लक्षाः, धूमप्रभायां त्रीणि लक्षाः, तमः प्रभायामेकं शतसहस्रं पञ्चोनं, तमस्तमःप्रभायां पञ्चेति, सर्वसंख्यया चतुरशीतिरीक्षा नरकावासानामित्याख्यातं मया प्राशेपेस्तीर्थभिः (थ), 'तेणं नरकाबासा' इत्यादि, ते नरकाचासाश्चतुरशीतिर्लक्षप्रमाणाः सर्वेऽपि प्रसेकमन्तः-18 मध्यभागे (वृत्ता) वृत्ताकारा बहिर्भागे चतुरस्त्रा:-चतुरस्राकाराः, इदं च पीठोपरिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते, सकलपीठाद्यपेक्षया त्वापलिकाप्रविष्टा वृत्तव्यस्रचतुरस्त्रसंस्थानाः, पुष्पावकीर्णास्तु नानासंस्थानाः प्रतिपत्तव्याः, 'अहे खुरप्पसंठाणसंठिया' इति अधो-भूमीतले क्षुरप्रस्थेव-प्रहरणविशेषस्य यत्संस्थानम्-आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः, तथाहि-तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शर्क रिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपि क्षुरप्रेणेव पादाः कृत्यन्ते, 'निबंधयारतमसा' इति तमसा नित्यान्धकाराः-उद्योताभावतो यत्तमः तदिह तम उच्यते तेन तमसा नित्यं-सर्वकालमन्धकाराः, त(अ)त्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं बहिः सूर्यप्रकाशे मन्दतमो भवति, नरकेषु तु तीर्थकरजन्मदीक्षादिकालव्यतिरेकेणान्यदा सर्वकालमप्युद्योतलेशस्याप्यभावतो जात्यन्धस्खेव मेघच्छन्नकालार्धरात्र इवातीव बहलतरो वर्तते तत उक्तं-तमसा नित्यान्धकाराः, तमश्च तत्र सदा-IM ऽवस्थितं, उद्योतकारिणामसंभवात् , तथा चाह-'यवगयगहचंदसूरनक्खत्तजोइसियपहा' व्यपगतः-परिभ्रष्टो । अनुक्रम [१९५]] SAREmiranLATLond ~ 163~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy