________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, --------------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[३९]
गती वर्तमाना इति, समुद्घातगताथ सकललोकमापूरयन्ति, उक्तं च-'समुद्घातेन सर्वलोके' इति, अन्ये त्यभि-18 दषति-अतिबहवः खलु बादरापर्यासतेजःकायिकाः, एकैकपर्याप्त निश्रया असंख्येयानामपर्याप्तानामुत्पादात्, तेच सूक्ष्मेष्वपि समुत्पद्यन्ते, सूक्ष्माश्च सर्वत्र विद्यन्ते इति, बादरापर्याप्सतेजःकायिकाः खखभयपर्यन्ते कृतमारणान्तिकसमुद्घाताः सन्तः सकलमपि लोकमापूरयन्ति इति न कश्चिद्दोषः, अपि तु निरुपचरिततेजाकायिकसमुद्घातप्ररू-19 पणागुणः, स्थापना-खस्थानेन लोकस्यासंख्येये भागे इति, पर्याप्तनिश्रयाऽपर्याप्सानामुत्पादात्, पर्याप्तानां च स्थान मनुष्यक्षेत्रं, तच लोकासंख्येयतमभागमात्रमिति । सूक्ष्मपर्यासापोसतेजःकायिकसूत्रं सूक्ष्मपर्याप्सापर्यासपृथिवीकायिकसूत्रवद् भावनीयमिति ।
कहिणं भंते ! वादरखाउकाइयाणं ठाणा प०१, मोयमा ! सहाणेणं सत्तसु पणवाएसु सत्तसु घणवायवलएसु सत्तसु तणुवाएमु सत्तसु तणुवायवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु भवणछिद्देसु भवणनिक्खुडेसु निरएसु निरयावलियासु निरयपत्थडेसु निरयछिद्देसु निरयनिक्खुडेसु उडलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु विमाणछिदेसु विमाणनिक्खुडेसु तिरियलोए पाईणपईणदाहिणउदीण सबेसु चेव लोगागासछिद्देसु लोगनिक्खुडेसु य, एत्थणं बादरवाउकाइआणं पजत्तगाणं ठाणा प०, उबवाएणं लोयस्स असंखेजेसु भागेसु, समुग्धाएणं लोयस्स असंखेजेसु भागेसु, सहाणेणं लोयस्स असंखेजेसु भागेसु । कहि णं भंते ! अपजचबादरखाउकाइयाणं ठाणा प०१, गोयमा! जत्थेव
दीप
अनुक्रम [१९२]
2090seasasages90K
Lce
SAMEauraton
.
अत्र वायु-वनस्पतिकायिक जीवानाम् स्थानानि कथ्यते
~ 157~