SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३९] दीप अनुक्रम [१९२] प्रज्ञापनायाः मल य० वृत्ती. ॥ ७२ ॥ Eticatur “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः) उद्देशक: [-] दारं [-], मूलं [३९] ... आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [२], मुनि दीपरत्नसागरेण संकलित ...... पज्जतगाण य अपअतगाण थ ठाणा प० १, गोयमा ! सुडुमते काइआ जे पअत्तगा जे अपअत्तगा ते सबे एगविहा अविसेसा अणाणता सबलोयपरियावनगा प० समणाउसो ! (सू० ३९) 'कहिं'ति कस्मिन्, शब्दो वाक्यालङ्कारे, भदन्तेति परमगुर्वामन्त्रणे, बादरपृथ्वी कायिकानां पर्याप्तानां स्थानानि - खस्थानादीनि 'प्रज्ञप्तानि ?' प्ररूपितानि, एवं गौतमखामिना प्रश्ने कृते भगवानाह वर्धमानखामी - 'गोयमा । सट्टाणेणं' इत्यादि, ननु गौतमोऽपि भगवानुपचितकुशलमूलो गणधरः तीर्थकर भाषितमातृकापदश्रवणमात्रावासप्रकृष्टश्रुतज्ञानावरणक्षयोपशमश्चतुर्दश पूर्ववित् सर्वाक्षरसन्निपातीति विवक्षितार्थप्रतिज्ञानसमन्वित एव ततः किमर्थं पृच्छति ? न हि चतुर्दशपूर्वविदः सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य किञ्चित्प्रज्ञापनीयमविदितमस्ति यत उक्तम्- "संखाईए विभवे साहइ जं वा परो उ पुच्छेजा । न य णं अणाइसेसी वियाणई एस छउमत्थो ॥ १ ॥” सत्यमेतत्, केवलं जानन्नेव गौतमखामी भगवानन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं विवक्षितमर्थ पृच्छति, यदिवा प्रायः सर्वत्र गणधरप्रश्नतीर्थकर निर्वचनरूपं सूत्रमतो भगवानार्यश्यामोऽपि इत्थमेव सूत्रं रचयति, अथवा संभवति तस्यापि गणभृतो गौतमखामिनोऽनाभोगः, छद्मस्थत्वात् उक्तं च न हि नामानाभोगश्छद्मस्थस्येह कस्यचिद् नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥ १ ॥ ततो जातसंशयः सन् पृच्छतीति न कश्चिद् १ संख्यातीतानपि भवान् कथयति यं वा परः पृच्छेत्। नैवेनं अनतिशायी विजानात्येष छद्मस्थः ॥ १ ॥ For Park Use Only ~148~ २ स्थान पदे पृव्यतेजः स्थानानि सू. ३९ ॥ ७२ ॥
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy